Rig Veda

Progress:16.1%

श॒शः क्षु॒रं प्र॒त्यञ्चं॑ जगा॒राद्रिं॑ लो॒गेन॒ व्य॑भेदमा॒रात् । बृ॒हन्तं॑ चिदृह॒ते र॑न्धयानि॒ वय॑द्व॒त्सो वृ॑ष॒भं शूशु॑वानः ॥ शशः क्षुरं प्रत्यञ्चं जगाराद्रिं लोगेन व्यभेदमारात् । बृहन्तं चिदृहते रन्धयानि वयद्वत्सो वृषभं शूशुवानः ॥

sanskrit

(Vasukra speaks). The hare graps the assailing beast of prey; with a clod of clay I cleave the distant(mountain); I can compel the great to submit to the small; swelling (with courage) the calf attacks the bull.

english translation

za॒zaH kSu॒raM pra॒tyaJcaM॑ jagA॒rAdriM॑ lo॒gena॒ vya॑bhedamA॒rAt | bR॒hantaM॑ cidRha॒te ra॑ndhayAni॒ vaya॑dva॒tso vR॑Sa॒bhaM zUzu॑vAnaH || zazaH kSuraM pratyaJcaM jagArAdriM logena vyabhedamArAt | bRhantaM cidRhate randhayAni vayadvatso vRSabhaM zUzuvAnaH ||

hk transliteration