Rig Veda

Progress:16.1%

दे॒वास॑ आयन्पर॒शूँर॑बिभ्र॒न्वना॑ वृ॒श्चन्तो॑ अ॒भि वि॒ड्भिरा॑यन् । नि सु॒द्र्वं१॒॑ दध॑तो व॒क्षणा॑सु॒ यत्रा॒ कृपी॑ट॒मनु॒ तद्द॑हन्ति ॥ देवास आयन्परशूँरबिभ्रन्वना वृश्चन्तो अभि विड्भिरायन् । नि सुद्र्वं दधतो वक्षणासु यत्रा कृपीटमनु तद्दहन्ति ॥

sanskrit

The gods came, they bare their axes, clearing the woods, they came with men in front of the waters;depositing (the tree) of good wood in the belly (of the river); where the underwood (is), they burnt it up.

english translation

de॒vAsa॑ Ayanpara॒zU~ra॑bibhra॒nvanA॑ vR॒zcanto॑ a॒bhi vi॒DbhirA॑yan | ni su॒drvaM1॒॑ dadha॑to va॒kSaNA॑su॒ yatrA॒ kRpI॑Ta॒manu॒ tadda॑hanti || devAsa AyanparazU~rabibhranvanA vRzcanto abhi viDbhirAyan | ni sudrvaM dadhato vakSaNAsu yatrA kRpITamanu taddahanti ||

hk transliteration