Rig Veda

Progress:12.4%

यजा॑मह॒ इन्द्रं॒ वज्र॑दक्षिणं॒ हरी॑णां र॒थ्यं१॒॑ विव्र॑तानाम् । प्र श्मश्रु॒ दोधु॑वदू॒र्ध्वथा॑ भू॒द्वि सेना॑भि॒र्दय॑मानो॒ वि राध॑सा ॥ यजामह इन्द्रं वज्रदक्षिणं हरीणां रथ्यं विव्रतानाम् । प्र श्मश्रु दोधुवदूर्ध्वथा भूद्वि सेनाभिर्दयमानो वि राधसा ॥

sanskrit

We worship Indra, being in his right hand the thunderbolt, the driver of the bay horses which havemany functions; shaking his beard, he mounts on high, destroying (his enemies) by his armies he gives wealth (tohis worshippers).

english translation

yajA॑maha॒ indraM॒ vajra॑dakSiNaM॒ harI॑NAM ra॒thyaM1॒॑ vivra॑tAnAm | pra zmazru॒ dodhu॑vadU॒rdhvathA॑ bhU॒dvi senA॑bhi॒rdaya॑mAno॒ vi rAdha॑sA || yajAmaha indraM vajradakSiNaM harINAM rathyaM vivratAnAm | pra zmazru dodhuvadUrdhvathA bhUdvi senAbhirdayamAno vi rAdhasA ||

hk transliteration

हरी॒ न्व॑स्य॒ या वने॑ वि॒दे वस्विन्द्रो॑ म॒घैर्म॒घवा॑ वृत्र॒हा भु॑वत् । ऋ॒भुर्वाज॑ ऋभु॒क्षाः प॑त्यते॒ शवोऽव॑ क्ष्णौमि॒ दास॑स्य॒ नाम॑ चित् ॥ हरी न्वस्य या वने विदे वस्विन्द्रो मघैर्मघवा वृत्रहा भुवत् । ऋभुर्वाज ऋभुक्षाः पत्यते शवोऽव क्ष्णौमि दासस्य नाम चित् ॥

sanskrit

With his two bay horses which bestow riches at the sacrifice, Indra, wealthy with wealth, is the slayerof Vṛtra; the brilliant, powerful, mighty Indra is the lord of strength; (through him) I cut off the head of the Dāsa.

english translation

harI॒ nva॑sya॒ yA vane॑ vi॒de vasvindro॑ ma॒ghairma॒ghavA॑ vRtra॒hA bhu॑vat | R॒bhurvAja॑ Rbhu॒kSAH pa॑tyate॒ zavo'va॑ kSNaumi॒ dAsa॑sya॒ nAma॑ cit || harI nvasya yA vane vide vasvindro maghairmaghavA vRtrahA bhuvat | RbhurvAja RbhukSAH patyate zavo'va kSNaumi dAsasya nAma cit ||

hk transliteration

य॒दा वज्रं॒ हिर॑ण्य॒मिदथा॒ रथं॒ हरी॒ यम॑स्य॒ वह॑तो॒ वि सू॒रिभि॑: । आ ति॑ष्ठति म॒घवा॒ सन॑श्रुत॒ इन्द्रो॒ वाज॑स्य दी॒र्घश्र॑वस॒स्पति॑: ॥ यदा वज्रं हिरण्यमिदथा रथं हरी यमस्य वहतो वि सूरिभिः । आ तिष्ठति मघवा सनश्रुत इन्द्रो वाजस्य दीर्घश्रवसस्पतिः ॥

sanskrit

When he grasps his golden thunderbolt, then the opulent Indra ascends with his praisers, the chariotwhich his two bay horses draw, (Indra) the lord of long-celebrated and widely-renowned food.

english translation

ya॒dA vajraM॒ hira॑Nya॒midathA॒ rathaM॒ harI॒ yama॑sya॒ vaha॑to॒ vi sU॒ribhi॑: | A ti॑SThati ma॒ghavA॒ sana॑zruta॒ indro॒ vAja॑sya dI॒rghazra॑vasa॒spati॑: || yadA vajraM hiraNyamidathA rathaM harI yamasya vahato vi sUribhiH | A tiSThati maghavA sanazruta indro vAjasya dIrghazravasaspatiH ||

hk transliteration

सो चि॒न्नु वृ॒ष्टिर्यू॒थ्या॒३॒॑ स्वा सचाँ॒ इन्द्र॒: श्मश्रू॑णि॒ हरि॑ता॒भि प्रु॑ष्णुते । अव॑ वेति सु॒क्षयं॑ सु॒ते मधूदिद्धू॑नोति॒ वातो॒ यथा॒ वन॑म् ॥ सो चिन्नु वृष्टिर्यूथ्या स्वा सचाँ इन्द्रः श्मश्रूणि हरिताभि प्रुष्णुते । अव वेति सुक्षयं सुते मधूदिद्धूनोति वातो यथा वनम् ॥

sanskrit

As the rain (bedews all), so, Indra, accompanied by his troops (of the Maruts), sprinkles their beards,with the green (Soma); he repairs to the plural asant chamber (of sacrifice); (the Soma) beign effused, the sweetSoma agitates (his frame), as the breeze (shakes) the forest.

english translation

so ci॒nnu vR॒STiryU॒thyA॒3॒॑ svA sacA~॒ indra॒: zmazrU॑Ni॒ hari॑tA॒bhi pru॑SNute | ava॑ veti su॒kSayaM॑ su॒te madhUdiddhU॑noti॒ vAto॒ yathA॒ vana॑m || so cinnu vRSTiryUthyA svA sacA~ indraH zmazrUNi haritAbhi pruSNute | ava veti sukSayaM sute madhUdiddhUnoti vAto yathA vanam ||

hk transliteration

यो वा॒चा विवा॑चो मृ॒ध्रवा॑चः पु॒रू स॒हस्राशि॑वा ज॒घान॑ । तत्त॒दिद॑स्य॒ पौंस्यं॑ गृणीमसि पि॒तेव॒ यस्तवि॑षीं वावृ॒धे शव॑: ॥ यो वाचा विवाचो मृध्रवाचः पुरू सहस्राशिवा जघान । तत्तदिदस्य पौंस्यं गृणीमसि पितेव यस्तविषीं वावृधे शवः ॥

sanskrit

We praise his manhood, who, having by his voice alone made the many- tongued speechless has slainmany thousand enemies, who supports the strength (of the world) as a father the strength (of his son).

english translation

yo vA॒cA vivA॑co mR॒dhravA॑caH pu॒rU sa॒hasrAzi॑vA ja॒ghAna॑ | tatta॒dida॑sya॒ pauMsyaM॑ gRNImasi pi॒teva॒ yastavi॑SIM vAvR॒dhe zava॑: || yo vAcA vivAco mRdhravAcaH purU sahasrAzivA jaghAna | tattadidasya pauMsyaM gRNImasi piteva yastaviSIM vAvRdhe zavaH ||

hk transliteration