Rig Veda

Progress:12.5%

य॒दा वज्रं॒ हिर॑ण्य॒मिदथा॒ रथं॒ हरी॒ यम॑स्य॒ वह॑तो॒ वि सू॒रिभि॑: । आ ति॑ष्ठति म॒घवा॒ सन॑श्रुत॒ इन्द्रो॒ वाज॑स्य दी॒र्घश्र॑वस॒स्पति॑: ॥ यदा वज्रं हिरण्यमिदथा रथं हरी यमस्य वहतो वि सूरिभिः । आ तिष्ठति मघवा सनश्रुत इन्द्रो वाजस्य दीर्घश्रवसस्पतिः ॥

sanskrit

When he grasps his golden thunderbolt, then the opulent Indra ascends with his praisers, the chariotwhich his two bay horses draw, (Indra) the lord of long-celebrated and widely-renowned food.

english translation

ya॒dA vajraM॒ hira॑Nya॒midathA॒ rathaM॒ harI॒ yama॑sya॒ vaha॑to॒ vi sU॒ribhi॑: | A ti॑SThati ma॒ghavA॒ sana॑zruta॒ indro॒ vAja॑sya dI॒rghazra॑vasa॒spati॑: || yadA vajraM hiraNyamidathA rathaM harI yamasya vahato vi sUribhiH | A tiSThati maghavA sanazruta indro vAjasya dIrghazravasaspatiH ||

hk transliteration