Rig Veda

Progress:12.5%

हरी॒ न्व॑स्य॒ या वने॑ वि॒दे वस्विन्द्रो॑ म॒घैर्म॒घवा॑ वृत्र॒हा भु॑वत् । ऋ॒भुर्वाज॑ ऋभु॒क्षाः प॑त्यते॒ शवोऽव॑ क्ष्णौमि॒ दास॑स्य॒ नाम॑ चित् ॥ हरी न्वस्य या वने विदे वस्विन्द्रो मघैर्मघवा वृत्रहा भुवत् । ऋभुर्वाज ऋभुक्षाः पत्यते शवोऽव क्ष्णौमि दासस्य नाम चित् ॥

sanskrit

With his two bay horses which bestow riches at the sacrifice, Indra, wealthy with wealth, is the slayerof Vṛtra; the brilliant, powerful, mighty Indra is the lord of strength; (through him) I cut off the head of the Dāsa.

english translation

harI॒ nva॑sya॒ yA vane॑ vi॒de vasvindro॑ ma॒ghairma॒ghavA॑ vRtra॒hA bhu॑vat | R॒bhurvAja॑ Rbhu॒kSAH pa॑tyate॒ zavo'va॑ kSNaumi॒ dAsa॑sya॒ nAma॑ cit || harI nvasya yA vane vide vasvindro maghairmaghavA vRtrahA bhuvat | RbhurvAja RbhukSAH patyate zavo'va kSNaumi dAsasya nAma cit ||

hk transliteration