Rig Veda

Progress:12.1%

म॒क्षू ता त॑ इन्द्र दा॒नाप्न॑स आक्षा॒णे शू॑र वज्रिवः । यद्ध॒ शुष्ण॑स्य द॒म्भयो॑ जा॒तं विश्वं॑ स॒याव॑भिः ॥ मक्षू ता त इन्द्र दानाप्नस आक्षाणे शूर वज्रिवः । यद्ध शुष्णस्य दम्भयो जातं विश्वं सयावभिः ॥

sanskrit

Hero, Indra, (your worshippers glorify) those prompt exploits performed by you in battle, (by you whoare) ever bountiful, when with your associate (Maruts) you destroyed the whole race o Śuṣṇa.

english translation

ma॒kSU tA ta॑ indra dA॒nApna॑sa AkSA॒Ne zU॑ra vajrivaH | yaddha॒ zuSNa॑sya da॒mbhayo॑ jA॒taM vizvaM॑ sa॒yAva॑bhiH || makSU tA ta indra dAnApnasa AkSANe zUra vajrivaH | yaddha zuSNasya dambhayo jAtaM vizvaM sayAvabhiH ||

hk transliteration

माकु॒ध्र्य॑गिन्द्र शूर॒ वस्वी॑र॒स्मे भू॑वन्न॒भिष्ट॑यः । व॒यंव॑यं त आसां सु॒म्ने स्या॑म वज्रिवः ॥ माकुध्र्यगिन्द्र शूर वस्वीरस्मे भूवन्नभिष्टयः । वयंवयं त आसां सुम्ने स्याम वज्रिवः ॥

sanskrit

Hero, Indra, let not our manifold sacrifices be unavailing, but may we all, thunderer, (through) your(favour) continue in the fruiton of these (our desires).

english translation

mAku॒dhrya॑gindra zUra॒ vasvI॑ra॒sme bhU॑vanna॒bhiSTa॑yaH | va॒yaMva॑yaM ta AsAM su॒mne syA॑ma vajrivaH || mAkudhryagindra zUra vasvIrasme bhUvannabhiSTayaH | vayaMvayaM ta AsAM sumne syAma vajrivaH ||

hk transliteration

अ॒स्मे ता त॑ इन्द्र सन्तु स॒त्याहिं॑सन्तीरुप॒स्पृश॑: । वि॒द्याम॒ यासां॒ भुजो॑ धेनू॒नां न व॑ज्रिवः ॥ अस्मे ता त इन्द्र सन्तु सत्याहिंसन्तीरुपस्पृशः । विद्याम यासां भुजो धेनूनां न वज्रिवः ॥

sanskrit

May these our (praises) reaching you, Indra, be successful, doing no detriment (to you), so that,thunderer, we may obtain the benefits derivable from them, as (a cowherd enjoys those) from the kine.

english translation

a॒sme tA ta॑ indra santu sa॒tyAhiM॑santIrupa॒spRza॑: | vi॒dyAma॒ yAsAM॒ bhujo॑ dhenU॒nAM na va॑jrivaH || asme tA ta indra santu satyAhiMsantIrupaspRzaH | vidyAma yAsAM bhujo dhenUnAM na vajrivaH ||

hk transliteration

अ॒ह॒स्ता यद॒पदी॒ वर्ध॑त॒ क्षाः शची॑भिर्वे॒द्याना॑म् । शुष्णं॒ परि॑ प्रदक्षि॒णिद्वि॒श्वाय॑वे॒ नि शि॑श्नथः ॥ अहस्ता यदपदी वर्धत क्षाः शचीभिर्वेद्यानाम् । शुष्णं परि प्रदक्षिणिद्विश्वायवे नि शिश्नथः ॥

sanskrit

When the earth which has neither hands nor feet flourished throught the acts of (devotion paid to) the adorable (deities), then you did smite down Śuṣṇa, circumambulating it on the right, for the sake of Viśvāyu.

english translation

a॒ha॒stA yada॒padI॒ vardha॑ta॒ kSAH zacI॑bhirve॒dyAnA॑m | zuSNaM॒ pari॑ pradakSi॒Nidvi॒zvAya॑ve॒ ni zi॑znathaH || ahastA yadapadI vardhata kSAH zacIbhirvedyAnAm | zuSNaM pari pradakSiNidvizvAyave ni ziznathaH ||

hk transliteration

पिबा॑पि॒बेदि॑न्द्र शूर॒ सोमं॒ मा रि॑षण्यो वसवान॒ वसु॒: सन् । उ॒त त्रा॑यस्व गृण॒तो म॒घोनो॑ म॒हश्च॑ रा॒यो रे॒वत॑स्कृधी नः ॥ पिबापिबेदिन्द्र शूर सोमं मा रिषण्यो वसवान वसुः सन् । उत त्रायस्व गृणतो मघोनो महश्च रायो रेवतस्कृधी नः ॥

sanskrit

Drink, hero Indra, drink the Soma; being excellent, harm (us) not, possessor of opulence; preservethose who praise you, and are affluent (in offerings), and render us rich with great riches.

english translation

pibA॑pi॒bedi॑ndra zUra॒ somaM॒ mA ri॑SaNyo vasavAna॒ vasu॒: san | u॒ta trA॑yasva gRNa॒to ma॒ghono॑ ma॒hazca॑ rA॒yo re॒vata॑skRdhI naH || pibApibedindra zUra somaM mA riSaNyo vasavAna vasuH san | uta trAyasva gRNato maghono mahazca rAyo revataskRdhI naH ||

hk transliteration