Rig Veda

Progress:12.3%

अ॒ह॒स्ता यद॒पदी॒ वर्ध॑त॒ क्षाः शची॑भिर्वे॒द्याना॑म् । शुष्णं॒ परि॑ प्रदक्षि॒णिद्वि॒श्वाय॑वे॒ नि शि॑श्नथः ॥ अहस्ता यदपदी वर्धत क्षाः शचीभिर्वेद्यानाम् । शुष्णं परि प्रदक्षिणिद्विश्वायवे नि शिश्नथः ॥

sanskrit

When the earth which has neither hands nor feet flourished throught the acts of (devotion paid to) the adorable (deities), then you did smite down Śuṣṇa, circumambulating it on the right, for the sake of Viśvāyu.

english translation

a॒ha॒stA yada॒padI॒ vardha॑ta॒ kSAH zacI॑bhirve॒dyAnA॑m | zuSNaM॒ pari॑ pradakSi॒Nidvi॒zvAya॑ve॒ ni zi॑znathaH || ahastA yadapadI vardhata kSAH zacIbhirvedyAnAm | zuSNaM pari pradakSiNidvizvAyave ni ziznathaH ||

hk transliteration