Rig Veda

Progress:95.1%

वात॑स्य॒ नु म॑हि॒मानं॒ रथ॑स्य रु॒जन्ने॑ति स्त॒नय॑न्नस्य॒ घोष॑: । दि॒वि॒स्पृग्या॑त्यरु॒णानि॑ कृ॒ण्वन्नु॒तो ए॑ति पृथि॒व्या रे॒णुमस्य॑न् ॥ वातस्य नु महिमानं रथस्य रुजन्नेति स्तनयन्नस्य घोषः । दिविस्पृग्यात्यरुणानि कृण्वन्नुतो एति पृथिव्या रेणुमस्यन् ॥

sanskrit

(I proclaim) the greatness of the impetuous Vāyu, his voice spread thundering around; he movesalong sweeping the sky, tinting purple (the quarters of the horizon), he advances, raising the dust of the earth.

english translation

vAta॑sya॒ nu ma॑hi॒mAnaM॒ ratha॑sya ru॒janne॑ti sta॒naya॑nnasya॒ ghoSa॑: | di॒vi॒spRgyA॑tyaru॒NAni॑ kR॒Nvannu॒to e॑ti pRthi॒vyA re॒Numasya॑n || vAtasya nu mahimAnaM rathasya rujanneti stanayannasya ghoSaH | divispRgyAtyaruNAni kRNvannuto eti pRthivyA reNumasyan ||

hk transliteration

सं प्रेर॑ते॒ अनु॒ वात॑स्य वि॒ष्ठा ऐनं॑ गच्छन्ति॒ सम॑नं॒ न योषा॑: । ताभि॑: स॒युक्स॒रथं॑ दे॒व ई॑यते॒ऽस्य विश्व॑स्य॒ भुव॑नस्य॒ राजा॑ ॥ सं प्रेरते अनु वातस्य विष्ठा ऐनं गच्छन्ति समनं न योषाः । ताभिः सयुक्सरथं देव ईयतेऽस्य विश्वस्य भुवनस्य राजा ॥

sanskrit

Solid masses advance to meet the wind; the mares come to him as to battle; associated with themandin the same car the divinity proceeds, the sovereign of all this world.

english translation

saM prera॑te॒ anu॒ vAta॑sya vi॒SThA ainaM॑ gacchanti॒ sama॑naM॒ na yoSA॑: | tAbhi॑: sa॒yuksa॒rathaM॑ de॒va I॑yate॒'sya vizva॑sya॒ bhuva॑nasya॒ rAjA॑ || saM prerate anu vAtasya viSThA ainaM gacchanti samanaM na yoSAH | tAbhiH sayuksarathaM deva Iyate'sya vizvasya bhuvanasya rAjA ||

hk transliteration

अ॒न्तरि॑क्षे प॒थिभि॒रीय॑मानो॒ न नि वि॑शते कत॒मच्च॒नाह॑: । अ॒पां सखा॑ प्रथम॒जा ऋ॒तावा॒ क्व॑ स्विज्जा॒तः कुत॒ आ ब॑भूव ॥ अन्तरिक्षे पथिभिरीयमानो न नि विशते कतमच्चनाहः । अपां सखा प्रथमजा ऋतावा क्व स्विज्जातः कुत आ बभूव ॥

sanskrit

Traversing the firmament by its paths, (Vāyu) rests not for a single day; the friend of the waters, thefirst-born, the utterer of truth-- where has he been genitive rated, whence was he manifested?

english translation

a॒ntari॑kSe pa॒thibhi॒rIya॑mAno॒ na ni vi॑zate kata॒macca॒nAha॑: | a॒pAM sakhA॑ prathama॒jA R॒tAvA॒ kva॑ svijjA॒taH kuta॒ A ba॑bhUva || antarikSe pathibhirIyamAno na ni vizate katamaccanAhaH | apAM sakhA prathamajA RtAvA kva svijjAtaH kuta A babhUva ||

hk transliteration

आ॒त्मा दे॒वानां॒ भुव॑नस्य॒ गर्भो॑ यथाव॒शं च॑रति दे॒व ए॒षः । घोषा॒ इद॑स्य शृण्विरे॒ न रू॒पं तस्मै॒ वाता॑य ह॒विषा॑ विधेम ॥ आत्मा देवानां भुवनस्य गर्भो यथावशं चरति देव एषः । घोषा इदस्य शृण्विरे न रूपं तस्मै वाताय हविषा विधेम ॥

sanskrit

The soul of the gods, the germ of the world, this divinity moves according to his plural asure; his voicesare heard, his form is not (seen); let us worship that Vāta with oblations. nutritious life-sustaining (waters); Rudra, have compassion upon the food which has feet.

english translation

A॒tmA de॒vAnAM॒ bhuva॑nasya॒ garbho॑ yathAva॒zaM ca॑rati de॒va e॒SaH | ghoSA॒ ida॑sya zRNvire॒ na rU॒paM tasmai॒ vAtA॑ya ha॒viSA॑ vidhema || AtmA devAnAM bhuvanasya garbho yathAvazaM carati deva eSaH | ghoSA idasya zRNvire na rUpaM tasmai vAtAya haviSA vidhema ||

hk transliteration