Rig Veda

Progress:95.1%

वात॑स्य॒ नु म॑हि॒मानं॒ रथ॑स्य रु॒जन्ने॑ति स्त॒नय॑न्नस्य॒ घोष॑: । दि॒वि॒स्पृग्या॑त्यरु॒णानि॑ कृ॒ण्वन्नु॒तो ए॑ति पृथि॒व्या रे॒णुमस्य॑न् ॥ वातस्य नु महिमानं रथस्य रुजन्नेति स्तनयन्नस्य घोषः । दिविस्पृग्यात्यरुणानि कृण्वन्नुतो एति पृथिव्या रेणुमस्यन् ॥

sanskrit

(I proclaim) the greatness of the impetuous Vāyu, his voice spread thundering around; he movesalong sweeping the sky, tinting purple (the quarters of the horizon), he advances, raising the dust of the earth.

english translation

vAta॑sya॒ nu ma॑hi॒mAnaM॒ ratha॑sya ru॒janne॑ti sta॒naya॑nnasya॒ ghoSa॑: | di॒vi॒spRgyA॑tyaru॒NAni॑ kR॒Nvannu॒to e॑ti pRthi॒vyA re॒Numasya॑n || vAtasya nu mahimAnaM rathasya rujanneti stanayannasya ghoSaH | divispRgyAtyaruNAni kRNvannuto eti pRthivyA reNumasyan ||

hk transliteration