Rig Veda

Progress:94.9%

तुभ्ये॒दमि॑न्द्र॒ परि॑ षिच्यते॒ मधु॒ त्वं सु॒तस्य॑ क॒लश॑स्य राजसि । त्वं र॒यिं पु॑रु॒वीरा॑मु नस्कृधि॒ त्वं तप॑: परि॒तप्या॑जय॒: स्व॑: ॥ तुभ्येदमिन्द्र परि षिच्यते मधु त्वं सुतस्य कलशस्य राजसि । त्वं रयिं पुरुवीरामु नस्कृधि त्वं तपः परितप्याजयः स्वः ॥

sanskrit

For you, Indra, is this Soma poured forth, you rule over the effused (Soma of) the jar; do you bestowupon us riches with numerous sons, you did win heaven, performing arduous penance.

english translation

tubhye॒dami॑ndra॒ pari॑ Sicyate॒ madhu॒ tvaM su॒tasya॑ ka॒laza॑sya rAjasi | tvaM ra॒yiM pu॑ru॒vIrA॑mu naskRdhi॒ tvaM tapa॑: pari॒tapyA॑jaya॒: sva॑: || tubhyedamindra pari Sicyate madhu tvaM sutasya kalazasya rAjasi | tvaM rayiM puruvIrAmu naskRdhi tvaM tapaH paritapyAjayaH svaH ||

hk transliteration

स्व॒र्जितं॒ महि॑ मन्दा॒नमन्ध॑सो॒ हवा॑महे॒ परि॑ श॒क्रं सु॒ताँ उप॑ । इ॒मं नो॑ य॒ज्ञमि॒ह बो॒ध्या ग॑हि॒ स्पृधो॒ जय॑न्तं म॒घवा॑नमीमहे ॥ स्वर्जितं महि मन्दानमन्धसो हवामहे परि शक्रं सुताँ उप । इमं नो यज्ञमिह बोध्या गहि स्पृधो जयन्तं मघवानमीमहे ॥

sanskrit

We summon to the libations the mighty Śukra, the conqueror of heaven, exhilarated by sacrificialfood; take notice of this our sacrifice here and come; we solicit (for wealth) Maghavan, victorious over his foes.

english translation

sva॒rjitaM॒ mahi॑ mandA॒namandha॑so॒ havA॑mahe॒ pari॑ za॒kraM su॒tA~ upa॑ | i॒maM no॑ ya॒jJami॒ha bo॒dhyA ga॑hi॒ spRdho॒ jaya॑ntaM ma॒ghavA॑namImahe || svarjitaM mahi mandAnamandhaso havAmahe pari zakraM sutA~ upa | imaM no yajJamiha bodhyA gahi spRdho jayantaM maghavAnamImahe ||

hk transliteration

सोम॑स्य॒ राज्ञो॒ वरु॑णस्य॒ धर्म॑णि॒ बृह॒स्पते॒रनु॑मत्या उ॒ शर्म॑णि । तवा॒हम॒द्य म॑घव॒न्नुप॑स्तुतौ॒ धात॒र्विधा॑तः क॒लशाँ॑ अभक्षयम् ॥ सोमस्य राज्ञो वरुणस्य धर्मणि बृहस्पतेरनुमत्या उ शर्मणि । तवाहमद्य मघवन्नुपस्तुतौ धातर्विधातः कलशाँ अभक्षयम् ॥

sanskrit

(Engaged) in the worship of the royal Soma and of Varuṇa, (present) in the protecting (dwelling) ofBṛhaspati and Anumati, (I am assiduous) in your praise, Maghavan; Dhātā and Vidhātā, I have fed on the pitcher.

english translation

soma॑sya॒ rAjJo॒ varu॑Nasya॒ dharma॑Ni॒ bRha॒spate॒ranu॑matyA u॒ zarma॑Ni | tavA॒hama॒dya ma॑ghava॒nnupa॑stutau॒ dhAta॒rvidhA॑taH ka॒lazA~॑ abhakSayam || somasya rAjJo varuNasya dharmaNi bRhaspateranumatyA u zarmaNi | tavAhamadya maghavannupastutau dhAtarvidhAtaH kalazA~ abhakSayam ||

hk transliteration

प्रसू॑तो भ॒क्षम॑करं च॒रावपि॒ स्तोमं॑ चे॒मं प्र॑थ॒मः सू॒रिरुन्मृ॑जे । सु॒ते सा॒तेन॒ यद्याग॑मं वां॒ प्रति॑ विश्वामित्रजमदग्नी॒ दमे॑ ॥ प्रसूतो भक्षमकरं चरावपि स्तोमं चेमं प्रथमः सूरिरुन्मृजे । सुते सातेन यद्यागमं वां प्रति विश्वामित्रजमदग्नी दमे ॥

sanskrit

Enjoined by you, I have prepared the food at the (sacrifice) about to be performed, and as chiefworshipper I complete this hymn of praise. (Indra speaks): The Soma being poured out in your respectivedwellings, O Viśvāmitra and Jamadagni, (offer praise) when I come with (the wealth) which I am going to distribute.

english translation

prasU॑to bha॒kSama॑karaM ca॒rAvapi॒ stomaM॑ ce॒maM pra॑tha॒maH sU॒rirunmR॑je | su॒te sA॒tena॒ yadyAga॑maM vAM॒ prati॑ vizvAmitrajamadagnI॒ dame॑ || prasUto bhakSamakaraM carAvapi stomaM cemaM prathamaH sUrirunmRje | sute sAtena yadyAgamaM vAM prati vizvAmitrajamadagnI dame ||

hk transliteration