Rig Veda

Progress:95.0%

सोम॑स्य॒ राज्ञो॒ वरु॑णस्य॒ धर्म॑णि॒ बृह॒स्पते॒रनु॑मत्या उ॒ शर्म॑णि । तवा॒हम॒द्य म॑घव॒न्नुप॑स्तुतौ॒ धात॒र्विधा॑तः क॒लशाँ॑ अभक्षयम् ॥ सोमस्य राज्ञो वरुणस्य धर्मणि बृहस्पतेरनुमत्या उ शर्मणि । तवाहमद्य मघवन्नुपस्तुतौ धातर्विधातः कलशाँ अभक्षयम् ॥

sanskrit

(Engaged) in the worship of the royal Soma and of Varuṇa, (present) in the protecting (dwelling) ofBṛhaspati and Anumati, (I am assiduous) in your praise, Maghavan; Dhātā and Vidhātā, I have fed on the pitcher.

english translation

soma॑sya॒ rAjJo॒ varu॑Nasya॒ dharma॑Ni॒ bRha॒spate॒ranu॑matyA u॒ zarma॑Ni | tavA॒hama॒dya ma॑ghava॒nnupa॑stutau॒ dhAta॒rvidhA॑taH ka॒lazA~॑ abhakSayam || somasya rAjJo varuNasya dharmaNi bRhaspateranumatyA u zarmaNi | tavAhamadya maghavannupastutau dhAtarvidhAtaH kalazA~ abhakSayam ||

hk transliteration