Rig Veda

Progress:95.3%

आ॒त्मा दे॒वानां॒ भुव॑नस्य॒ गर्भो॑ यथाव॒शं च॑रति दे॒व ए॒षः । घोषा॒ इद॑स्य शृण्विरे॒ न रू॒पं तस्मै॒ वाता॑य ह॒विषा॑ विधेम ॥ आत्मा देवानां भुवनस्य गर्भो यथावशं चरति देव एषः । घोषा इदस्य शृण्विरे न रूपं तस्मै वाताय हविषा विधेम ॥

sanskrit

The soul of the gods, the germ of the world, this divinity moves according to his plural asure; his voicesare heard, his form is not (seen); let us worship that Vāta with oblations. nutritious life-sustaining (waters); Rudra, have compassion upon the food which has feet.

english translation

A॒tmA de॒vAnAM॒ bhuva॑nasya॒ garbho॑ yathAva॒zaM ca॑rati de॒va e॒SaH | ghoSA॒ ida॑sya zRNvire॒ na rU॒paM tasmai॒ vAtA॑ya ha॒viSA॑ vidhema || AtmA devAnAM bhuvanasya garbho yathAvazaM carati deva eSaH | ghoSA idasya zRNvire na rUpaM tasmai vAtAya haviSA vidhema ||

hk transliteration