Rig Veda

Progress:86.1%

सूर्य॑रश्मि॒र्हरि॑केशः पु॒रस्ता॑त्सवि॒ता ज्योति॒रुद॑याँ॒ अज॑स्रम् । तस्य॑ पू॒षा प्र॑स॒वे या॑ति वि॒द्वान्त्स॒म्पश्य॒न्विश्वा॒ भुव॑नानि गो॒पाः ॥ सूर्यरश्मिर्हरिकेशः पुरस्तात्सविता ज्योतिरुदयाँ अजस्रम् । तस्य पूषा प्रसवे याति विद्वान्त्सम्पश्यन्विश्वा भुवनानि गोपाः ॥

sanskrit

Savitā, the solar-rayed, the yellow-haired, sent up the undying light from the east; at his commandthe wise Pūṣan, the preserver, follows, looking upon all creatures.

english translation

sUrya॑razmi॒rhari॑kezaH pu॒rastA॑tsavi॒tA jyoti॒ruda॑yA~॒ aja॑sram | tasya॑ pU॒SA pra॑sa॒ve yA॑ti vi॒dvAntsa॒mpazya॒nvizvA॒ bhuva॑nAni go॒pAH || sUryarazmirharikezaH purastAtsavitA jyotirudayA~ ajasram | tasya pUSA prasave yAti vidvAntsampazyanvizvA bhuvanAni gopAH ||

hk transliteration

नृ॒चक्षा॑ ए॒ष दि॒वो मध्य॑ आस्त आपप्रि॒वान्रोद॑सी अ॒न्तरि॑क्षम् । स वि॒श्वाची॑र॒भि च॑ष्टे घृ॒ताची॑रन्त॒रा पूर्व॒मप॑रं च के॒तुम् ॥ नृचक्षा एष दिवो मध्य आस्त आपप्रिवान्रोदसी अन्तरिक्षम् । स विश्वाचीरभि चष्टे घृताचीरन्तरा पूर्वमपरं च केतुम् ॥

sanskrit

Beholding mankind he sits in the midst of the sky, filling (with light) the heaven and earth and thefirmament; he illumines the all-pervading (quarters of space), the bright-pervading (intermediate points), and thehindmost, the foremost, and the hind most mark.

english translation

nR॒cakSA॑ e॒Sa di॒vo madhya॑ Asta Apapri॒vAnroda॑sI a॒ntari॑kSam | sa vi॒zvAcI॑ra॒bhi ca॑STe ghR॒tAcI॑ranta॒rA pUrva॒mapa॑raM ca ke॒tum || nRcakSA eSa divo madhya Asta ApaprivAnrodasI antarikSam | sa vizvAcIrabhi caSTe ghRtAcIrantarA pUrvamaparaM ca ketum ||

hk transliteration

रा॒यो बु॒ध्नः सं॒गम॑नो॒ वसू॑नां॒ विश्वा॑ रू॒पाभि च॑ष्टे॒ शची॑भिः । दे॒व इ॑व सवि॒ता स॒त्यध॒र्मेन्द्रो॒ न त॑स्थौ सम॒रे धना॑नाम् ॥ रायो बुध्नः संगमनो वसूनां विश्वा रूपाभि चष्टे शचीभिः । देव इव सविता सत्यधर्मेन्द्रो न तस्थौ समरे धनानाम् ॥

sanskrit

The root of riches, the acquirer of treasure illumines by his functions all (visible) forms; Savitā, like agod, whose attribute is truth, stands like Indra in the battle for riches.

english translation

rA॒yo bu॒dhnaH saM॒gama॑no॒ vasU॑nAM॒ vizvA॑ rU॒pAbhi ca॑STe॒ zacI॑bhiH | de॒va i॑va savi॒tA sa॒tyadha॒rmendro॒ na ta॑sthau sama॒re dhanA॑nAm || rAyo budhnaH saMgamano vasUnAM vizvA rUpAbhi caSTe zacIbhiH | deva iva savitA satyadharmendro na tasthau samare dhanAnAm ||

hk transliteration

वि॒श्वाव॑सुं सोम गन्ध॒र्वमापो॑ ददृ॒शुषी॒स्तदृ॒तेना॒ व्या॑यन् । तद॒न्ववै॒दिन्द्रो॑ रारहा॒ण आ॑सां॒ परि॒ सूर्य॑स्य परि॒धीँर॑पश्यत् ॥ विश्वावसुं सोम गन्धर्वमापो ददृशुषीस्तदृतेना व्यायन् । तदन्ववैदिन्द्रो रारहाण आसां परि सूर्यस्य परिधीँरपश्यत् ॥

sanskrit

Beholding Soma, the Gandharva Viśvāvasu, the waters have come forth by means of the sacrifice;Indra impelling them knew of this (their approach), and looked round the rims of the sun.

english translation

vi॒zvAva॑suM soma gandha॒rvamApo॑ dadR॒zuSI॒stadR॒tenA॒ vyA॑yan | tada॒nvavai॒dindro॑ rArahA॒Na A॑sAM॒ pari॒ sUrya॑sya pari॒dhI~ra॑pazyat || vizvAvasuM soma gandharvamApo dadRzuSIstadRtenA vyAyan | tadanvavaidindro rArahANa AsAM pari sUryasya paridhI~rapazyat ||

hk transliteration

वि॒श्वाव॑सुर॒भि तन्नो॑ गृणातु दि॒व्यो ग॑न्ध॒र्वो रज॑सो वि॒मान॑: । यद्वा॑ घा स॒त्यमु॒त यन्न वि॒द्म धियो॑ हिन्वा॒नो धिय॒ इन्नो॑ अव्याः ॥ विश्वावसुरभि तन्नो गृणातु दिव्यो गन्धर्वो रजसो विमानः । यद्वा घा सत्यमुत यन्न विद्म धियो हिन्वानो धिय इन्नो अव्याः ॥

sanskrit

May the celestial Gandharva Viśvāvasu, the measurer of the water, declare to us that which is thetruth, and that which we do not know; accepting our praises. (Viśvāvasu), protect our sacrifices.

english translation

vi॒zvAva॑sura॒bhi tanno॑ gRNAtu di॒vyo ga॑ndha॒rvo raja॑so vi॒mAna॑: | yadvA॑ ghA sa॒tyamu॒ta yanna vi॒dma dhiyo॑ hinvA॒no dhiya॒ inno॑ avyAH || vizvAvasurabhi tanno gRNAtu divyo gandharvo rajaso vimAnaH | yadvA ghA satyamuta yanna vidma dhiyo hinvAno dhiya inno avyAH ||

hk transliteration