Rig Veda

Progress:86.1%

सूर्य॑रश्मि॒र्हरि॑केशः पु॒रस्ता॑त्सवि॒ता ज्योति॒रुद॑याँ॒ अज॑स्रम् । तस्य॑ पू॒षा प्र॑स॒वे या॑ति वि॒द्वान्त्स॒म्पश्य॒न्विश्वा॒ भुव॑नानि गो॒पाः ॥ सूर्यरश्मिर्हरिकेशः पुरस्तात्सविता ज्योतिरुदयाँ अजस्रम् । तस्य पूषा प्रसवे याति विद्वान्त्सम्पश्यन्विश्वा भुवनानि गोपाः ॥

sanskrit

Savitā, the solar-rayed, the yellow-haired, sent up the undying light from the east; at his commandthe wise Pūṣan, the preserver, follows, looking upon all creatures.

english translation

sUrya॑razmi॒rhari॑kezaH pu॒rastA॑tsavi॒tA jyoti॒ruda॑yA~॒ aja॑sram | tasya॑ pU॒SA pra॑sa॒ve yA॑ti vi॒dvAntsa॒mpazya॒nvizvA॒ bhuva॑nAni go॒pAH || sUryarazmirharikezaH purastAtsavitA jyotirudayA~ ajasram | tasya pUSA prasave yAti vidvAntsampazyanvizvA bhuvanAni gopAH ||

hk transliteration