Rig Veda

Progress:86.3%

रा॒यो बु॒ध्नः सं॒गम॑नो॒ वसू॑नां॒ विश्वा॑ रू॒पाभि च॑ष्टे॒ शची॑भिः । दे॒व इ॑व सवि॒ता स॒त्यध॒र्मेन्द्रो॒ न त॑स्थौ सम॒रे धना॑नाम् ॥ रायो बुध्नः संगमनो वसूनां विश्वा रूपाभि चष्टे शचीभिः । देव इव सविता सत्यधर्मेन्द्रो न तस्थौ समरे धनानाम् ॥

sanskrit

The root of riches, the acquirer of treasure illumines by his functions all (visible) forms; Savitā, like agod, whose attribute is truth, stands like Indra in the battle for riches.

english translation

rA॒yo bu॒dhnaH saM॒gama॑no॒ vasU॑nAM॒ vizvA॑ rU॒pAbhi ca॑STe॒ zacI॑bhiH | de॒va i॑va savi॒tA sa॒tyadha॒rmendro॒ na ta॑sthau sama॒re dhanA॑nAm || rAyo budhnaH saMgamano vasUnAM vizvA rUpAbhi caSTe zacIbhiH | deva iva savitA satyadharmendro na tasthau samare dhanAnAm ||

hk transliteration