Rig Veda

Progress:86.3%

वि॒श्वाव॑सुं सोम गन्ध॒र्वमापो॑ ददृ॒शुषी॒स्तदृ॒तेना॒ व्या॑यन् । तद॒न्ववै॒दिन्द्रो॑ रारहा॒ण आ॑सां॒ परि॒ सूर्य॑स्य परि॒धीँर॑पश्यत् ॥ विश्वावसुं सोम गन्धर्वमापो ददृशुषीस्तदृतेना व्यायन् । तदन्ववैदिन्द्रो रारहाण आसां परि सूर्यस्य परिधीँरपश्यत् ॥

sanskrit

Beholding Soma, the Gandharva Viśvāvasu, the waters have come forth by means of the sacrifice;Indra impelling them knew of this (their approach), and looked round the rims of the sun.

english translation

vi॒zvAva॑suM soma gandha॒rvamApo॑ dadR॒zuSI॒stadR॒tenA॒ vyA॑yan | tada॒nvavai॒dindro॑ rArahA॒Na A॑sAM॒ pari॒ sUrya॑sya pari॒dhI~ra॑pazyat || vizvAvasuM soma gandharvamApo dadRzuSIstadRtenA vyAyan | tadanvavaidindro rArahANa AsAM pari sUryasya paridhI~rapazyat ||

hk transliteration