Rig Veda

Progress:72.7%

मनी॑षिण॒: प्र भ॑रध्वं मनी॒षां यथा॑यथा म॒तय॒: सन्ति॑ नृ॒णाम् । इन्द्रं॑ स॒त्यैरेर॑यामा कृ॒तेभि॒: स हि वी॒रो गि॑र्वण॒स्युर्विदा॑नः ॥ मनीषिणः प्र भरध्वं मनीषां यथायथा मतयः सन्ति नृणाम् । इन्द्रं सत्यैरेरयामा कृतेभिः स हि वीरो गिर्वणस्युर्विदानः ॥

sanskrit

Offer, worshippers, to Indra praise agreeable to the thoughts of men; let us incite Indra hither withsincere adoration, for he, the hero, capable (of granting our wishes, is desirous of laudation.

english translation

manI॑SiNa॒: pra bha॑radhvaM manI॒SAM yathA॑yathA ma॒taya॒: santi॑ nR॒NAm | indraM॑ sa॒tyairera॑yAmA kR॒tebhi॒: sa hi vI॒ro gi॑rvaNa॒syurvidA॑naH || manISiNaH pra bharadhvaM manISAM yathAyathA matayaH santi nRNAm | indraM satyairerayAmA kRtebhiH sa hi vIro girvaNasyurvidAnaH ||

hk transliteration

ऋ॒तस्य॒ हि सद॑सो धी॒तिरद्यौ॒त्सं गा॑र्ष्टे॒यो वृ॑ष॒भो गोभि॑रानट् । उद॑तिष्ठत्तवि॒षेणा॒ रवे॑ण म॒हान्ति॑ चि॒त्सं वि॑व्याचा॒ रजां॑सि ॥ ऋतस्य हि सदसो धीतिरद्यौत्सं गार्ष्टेयो वृषभो गोभिरानट् । उदतिष्ठत्तविषेणा रवेण महान्ति चित्सं विव्याचा रजांसि ॥

sanskrit

Sustainer of the abode of the water, (the firmament), he shone brightly; the bull, the offspring of a cowwhich has only borne once, met the cows, with a loud roar he sprung up, he pervaded the vast worlds.

english translation

R॒tasya॒ hi sada॑so dhI॒tiradyau॒tsaM gA॑rSTe॒yo vR॑Sa॒bho gobhi॑rAnaT | uda॑tiSThattavi॒SeNA॒ rave॑Na ma॒hAnti॑ ci॒tsaM vi॑vyAcA॒ rajAM॑si || Rtasya hi sadaso dhItiradyautsaM gArSTeyo vRSabho gobhirAnaT | udatiSThattaviSeNA raveNa mahAnti citsaM vivyAcA rajAMsi ||

hk transliteration

इन्द्र॒: किल॒ श्रुत्या॑ अ॒स्य वे॑द॒ स हि जि॒ष्णुः प॑थि॒कृत्सूर्या॑य । आन्मेनां॑ कृ॒ण्वन्नच्यु॑तो॒ भुव॒द्गोः पति॑र्दि॒वः स॑न॒जा अप्र॑तीतः ॥ इन्द्रः किल श्रुत्या अस्य वेद स हि जिष्णुः पथिकृत्सूर्याय । आन्मेनां कृण्वन्नच्युतो भुवद्गोः पतिर्दिवः सनजा अप्रतीतः ॥

sanskrit

On hearing our praise Indra knows our wishes; victorious, he opens a path for the sun; making himselfMenā, he came (to the sacrifice), he was unassailable, the lord of cattle, (the lord) of heaven, eternal,unsurpassed.

english translation

indra॒: kila॒ zrutyA॑ a॒sya ve॑da॒ sa hi ji॒SNuH pa॑thi॒kRtsUryA॑ya | AnmenAM॑ kR॒Nvannacyu॑to॒ bhuva॒dgoH pati॑rdi॒vaH sa॑na॒jA apra॑tItaH || indraH kila zrutyA asya veda sa hi jiSNuH pathikRtsUryAya | AnmenAM kRNvannacyuto bhuvadgoH patirdivaH sanajA apratItaH ||

hk transliteration

इन्द्रो॑ म॒ह्ना म॑ह॒तो अ॑र्ण॒वस्य॑ व्र॒तामि॑ना॒दङ्गि॑रोभिर्गृणा॒नः । पु॒रूणि॑ चि॒न्नि त॑ताना॒ रजां॑सि दा॒धार॒ यो ध॒रुणं॑ स॒त्यता॑ता ॥ इन्द्रो मह्ना महतो अर्णवस्य व्रतामिनादङ्गिरोभिर्गृणानः । पुरूणि चिन्नि तताना रजांसि दाधार यो धरुणं सत्यताता ॥

sanskrit

Praised by the Aṅgirasas, Indra has by his might injured the functions of the mighty cloud; he has sentdown abundant rains, he who (at other times) has supported the supporting (cloud) in heaven.

english translation

indro॑ ma॒hnA ma॑ha॒to a॑rNa॒vasya॑ vra॒tAmi॑nA॒daGgi॑robhirgRNA॒naH | pu॒rUNi॑ ci॒nni ta॑tAnA॒ rajAM॑si dA॒dhAra॒ yo dha॒ruNaM॑ sa॒tyatA॑tA || indro mahnA mahato arNavasya vratAminAdaGgirobhirgRNAnaH | purUNi cinni tatAnA rajAMsi dAdhAra yo dharuNaM satyatAtA ||

hk transliteration

इन्द्रो॑ दि॒वः प्र॑ति॒मानं॑ पृथि॒व्या विश्वा॑ वेद॒ सव॑ना॒ हन्ति॒ शुष्ण॑म् । म॒हीं चि॒द्द्यामात॑नो॒त्सूर्ये॑ण चा॒स्कम्भ॑ चि॒त्कम्भ॑नेन॒ स्कभी॑यान् ॥ इन्द्रो दिवः प्रतिमानं पृथिव्या विश्वा वेद सवना हन्ति शुष्णम् । महीं चिद्द्यामातनोत्सूर्येण चास्कम्भ चित्कम्भनेन स्कभीयान् ॥

sanskrit

Indra, the counterpart of heaven and earth, is cognizant of all sacrifices, he is the slayer of Śuṣṇa; hespread out the spacious heaven with the sun (to light it up); best of proppers, he propped up (the heaven) with aprop.

english translation

indro॑ di॒vaH pra॑ti॒mAnaM॑ pRthi॒vyA vizvA॑ veda॒ sava॑nA॒ hanti॒ zuSNa॑m | ma॒hIM ci॒ddyAmAta॑no॒tsUrye॑Na cA॒skambha॑ ci॒tkambha॑nena॒ skabhI॑yAn || indro divaH pratimAnaM pRthivyA vizvA veda savanA hanti zuSNam | mahIM ciddyAmAtanotsUryeNa cAskambha citkambhanena skabhIyAn ||

hk transliteration