Rig Veda

Progress:72.8%

ऋ॒तस्य॒ हि सद॑सो धी॒तिरद्यौ॒त्सं गा॑र्ष्टे॒यो वृ॑ष॒भो गोभि॑रानट् । उद॑तिष्ठत्तवि॒षेणा॒ रवे॑ण म॒हान्ति॑ चि॒त्सं वि॑व्याचा॒ रजां॑सि ॥ ऋतस्य हि सदसो धीतिरद्यौत्सं गार्ष्टेयो वृषभो गोभिरानट् । उदतिष्ठत्तविषेणा रवेण महान्ति चित्सं विव्याचा रजांसि ॥

sanskrit

Sustainer of the abode of the water, (the firmament), he shone brightly; the bull, the offspring of a cowwhich has only borne once, met the cows, with a loud roar he sprung up, he pervaded the vast worlds.

english translation

R॒tasya॒ hi sada॑so dhI॒tiradyau॒tsaM gA॑rSTe॒yo vR॑Sa॒bho gobhi॑rAnaT | uda॑tiSThattavi॒SeNA॒ rave॑Na ma॒hAnti॑ ci॒tsaM vi॑vyAcA॒ rajAM॑si || Rtasya hi sadaso dhItiradyautsaM gArSTeyo vRSabho gobhirAnaT | udatiSThattaviSeNA raveNa mahAnti citsaM vivyAcA rajAMsi ||

hk transliteration