Rig Veda

Progress:72.9%

इन्द्र॒: किल॒ श्रुत्या॑ अ॒स्य वे॑द॒ स हि जि॒ष्णुः प॑थि॒कृत्सूर्या॑य । आन्मेनां॑ कृ॒ण्वन्नच्यु॑तो॒ भुव॒द्गोः पति॑र्दि॒वः स॑न॒जा अप्र॑तीतः ॥ इन्द्रः किल श्रुत्या अस्य वेद स हि जिष्णुः पथिकृत्सूर्याय । आन्मेनां कृण्वन्नच्युतो भुवद्गोः पतिर्दिवः सनजा अप्रतीतः ॥

sanskrit

On hearing our praise Indra knows our wishes; victorious, he opens a path for the sun; making himselfMenā, he came (to the sacrifice), he was unassailable, the lord of cattle, (the lord) of heaven, eternal,unsurpassed.

english translation

indra॒: kila॒ zrutyA॑ a॒sya ve॑da॒ sa hi ji॒SNuH pa॑thi॒kRtsUryA॑ya | AnmenAM॑ kR॒Nvannacyu॑to॒ bhuva॒dgoH pati॑rdi॒vaH sa॑na॒jA apra॑tItaH || indraH kila zrutyA asya veda sa hi jiSNuH pathikRtsUryAya | AnmenAM kRNvannacyuto bhuvadgoH patirdivaH sanajA apratItaH ||

hk transliteration