Rig Veda

Progress:72.7%

मनी॑षिण॒: प्र भ॑रध्वं मनी॒षां यथा॑यथा म॒तय॒: सन्ति॑ नृ॒णाम् । इन्द्रं॑ स॒त्यैरेर॑यामा कृ॒तेभि॒: स हि वी॒रो गि॑र्वण॒स्युर्विदा॑नः ॥ मनीषिणः प्र भरध्वं मनीषां यथायथा मतयः सन्ति नृणाम् । इन्द्रं सत्यैरेरयामा कृतेभिः स हि वीरो गिर्वणस्युर्विदानः ॥

sanskrit

Offer, worshippers, to Indra praise agreeable to the thoughts of men; let us incite Indra hither withsincere adoration, for he, the hero, capable (of granting our wishes, is desirous of laudation.

english translation

manI॑SiNa॒: pra bha॑radhvaM manI॒SAM yathA॑yathA ma॒taya॒: santi॑ nR॒NAm | indraM॑ sa॒tyairera॑yAmA kR॒tebhi॒: sa hi vI॒ro gi॑rvaNa॒syurvidA॑naH || manISiNaH pra bharadhvaM manISAM yathAyathA matayaH santi nRNAm | indraM satyairerayAmA kRtebhiH sa hi vIro girvaNasyurvidAnaH ||

hk transliteration