Rig Veda

Progress:3.9%

ओ चि॒त्सखा॑यं स॒ख्या व॑वृत्यां ति॒रः पु॒रू चि॑दर्ण॒वं ज॑ग॒न्वान् । पि॒तुर्नपा॑त॒मा द॑धीत वे॒धा अधि॒ क्षमि॑ प्रत॒रं दीध्या॑नः ॥ ओ चित्सखायं सख्या ववृत्यां तिरः पुरू चिदर्णवं जगन्वान् । पितुर्नपातमा दधीत वेधा अधि क्षमि प्रतरं दीध्यानः ॥

sanskrit

(Yami speaks). I invite my friend to friendship, having come over the vast and desert ocean; mayVedhas, after reflecting, plural ce in the earth the offsprig (of you) the father, edowed with excellent qualities.

english translation

o ci॒tsakhA॑yaM sa॒khyA va॑vRtyAM ti॒raH pu॒rU ci॑darNa॒vaM ja॑ga॒nvAn | pi॒turnapA॑ta॒mA da॑dhIta ve॒dhA adhi॒ kSami॑ prata॒raM dIdhyA॑naH || o citsakhAyaM sakhyA vavRtyAM tiraH purU cidarNavaM jaganvAn | piturnapAtamA dadhIta vedhA adhi kSami prataraM dIdhyAnaH ||

hk transliteration

न ते॒ सखा॑ स॒ख्यं व॑ष्ट्ये॒तत्सल॑क्ष्मा॒ यद्विषु॑रूपा॒ भवा॑ति । म॒हस्पु॒त्रासो॒ असु॑रस्य वी॒रा दि॒वो ध॒र्तार॑ उर्वि॒या परि॑ ख्यन् ॥ न ते सखा सख्यं वष्ट्येतत्सलक्ष्मा यद्विषुरूपा भवाति । महस्पुत्रासो असुरस्य वीरा दिवो धर्तार उर्विया परि ख्यन् ॥

sanskrit

(Yama speaks). Your friend desires not this friendship, for although of one origin, she is of differentform; the hero sons of the great asura (are) the upholders of heaven, enjoying vast renown.

english translation

na te॒ sakhA॑ sa॒khyaM va॑STye॒tatsala॑kSmA॒ yadviSu॑rUpA॒ bhavA॑ti | ma॒haspu॒trAso॒ asu॑rasya vI॒rA di॒vo dha॒rtAra॑ urvi॒yA pari॑ khyan || na te sakhA sakhyaM vaSTyetatsalakSmA yadviSurUpA bhavAti | mahasputrAso asurasya vIrA divo dhartAra urviyA pari khyan ||

hk transliteration

उ॒शन्ति॑ घा॒ ते अ॒मृता॑स ए॒तदेक॑स्य चित्त्य॒जसं॒ मर्त्य॑स्य । नि ते॒ मनो॒ मन॑सि धाय्य॒स्मे जन्यु॒: पति॑स्त॒न्व१॒॑मा वि॑विश्याः ॥ उशन्ति घा ते अमृतास एतदेकस्य चित्त्यजसं मर्त्यस्य । नि ते मनो मनसि धाय्यस्मे जन्युः पतिस्तन्वमा विविश्याः ॥

sanskrit

(Yami speaks). The immortals take plural asure in (a union) like this which is forbidden to every mortal; letyour mind then concur with mine, and as the progenitor (of all) was the husband (of his daughter), do you enjoy my person.

english translation

u॒zanti॑ ghA॒ te a॒mRtA॑sa e॒tadeka॑sya cittya॒jasaM॒ martya॑sya | ni te॒ mano॒ mana॑si dhAyya॒sme janyu॒: pati॑sta॒nva1॒॑mA vi॑vizyAH || uzanti ghA te amRtAsa etadekasya cittyajasaM martyasya | ni te mano manasi dhAyyasme janyuH patistanvamA vivizyAH ||

hk transliteration

न यत्पु॒रा च॑कृ॒मा कद्ध॑ नू॒नमृ॒ता वद॑न्तो॒ अनृ॑तं रपेम । ग॒न्ध॒र्वो अ॒प्स्वप्या॑ च॒ योषा॒ सा नो॒ नाभि॑: पर॒मं जा॒मि तन्नौ॑ ॥ न यत्पुरा चकृमा कद्ध नूनमृता वदन्तो अनृतं रपेम । गन्धर्वो अप्स्वप्या च योषा सा नो नाभिः परमं जामि तन्नौ ॥

sanskrit

(Yama speak). We have not done what was done formerly; for how can we who speak truth, utter nowthat which is untrue? Gandharva (the sun) was in the watery (firmament), and the water was his bride. She is ourcommon hence our near affinity.

english translation

na yatpu॒rA ca॑kR॒mA kaddha॑ nU॒namR॒tA vada॑nto॒ anR॑taM rapema | ga॒ndha॒rvo a॒psvapyA॑ ca॒ yoSA॒ sA no॒ nAbhi॑: para॒maM jA॒mi tannau॑ || na yatpurA cakRmA kaddha nUnamRtA vadanto anRtaM rapema | gandharvo apsvapyA ca yoSA sA no nAbhiH paramaM jAmi tannau ||

hk transliteration

गर्भे॒ नु नौ॑ जनि॒ता दम्प॑ती कर्दे॒वस्त्वष्टा॑ सवि॒ता वि॒श्वरू॑पः । नकि॑रस्य॒ प्र मि॑नन्ति व्र॒तानि॒ वेद॑ नाव॒स्य पृ॑थि॒वी उ॒त द्यौः ॥ गर्भे नु नौ जनिता दम्पती कर्देवस्त्वष्टा सविता विश्वरूपः । नकिरस्य प्र मिनन्ति व्रतानि वेद नावस्य पृथिवी उत द्यौः ॥

sanskrit

(Yami speaks). The divine omniform genitive rator Tvaṣṭā, the progenitor, made us two husband andwife, even in the womb: none frustrate his undertaking; earth and heaven are conscious of this our (union).

english translation

garbhe॒ nu nau॑ jani॒tA dampa॑tI karde॒vastvaSTA॑ savi॒tA vi॒zvarU॑paH | naki॑rasya॒ pra mi॑nanti vra॒tAni॒ veda॑ nAva॒sya pR॑thi॒vI u॒ta dyauH || garbhe nu nau janitA dampatI kardevastvaSTA savitA vizvarUpaH | nakirasya pra minanti vratAni veda nAvasya pRthivI uta dyauH ||

hk transliteration