Rig Veda

Progress:4.1%

गर्भे॒ नु नौ॑ जनि॒ता दम्प॑ती कर्दे॒वस्त्वष्टा॑ सवि॒ता वि॒श्वरू॑पः । नकि॑रस्य॒ प्र मि॑नन्ति व्र॒तानि॒ वेद॑ नाव॒स्य पृ॑थि॒वी उ॒त द्यौः ॥ गर्भे नु नौ जनिता दम्पती कर्देवस्त्वष्टा सविता विश्वरूपः । नकिरस्य प्र मिनन्ति व्रतानि वेद नावस्य पृथिवी उत द्यौः ॥

sanskrit

(Yami speaks). The divine omniform genitive rator Tvaṣṭā, the progenitor, made us two husband andwife, even in the womb: none frustrate his undertaking; earth and heaven are conscious of this our (union).

english translation

garbhe॒ nu nau॑ jani॒tA dampa॑tI karde॒vastvaSTA॑ savi॒tA vi॒zvarU॑paH | naki॑rasya॒ pra mi॑nanti vra॒tAni॒ veda॑ nAva॒sya pR॑thi॒vI u॒ta dyauH || garbhe nu nau janitA dampatI kardevastvaSTA savitA vizvarUpaH | nakirasya pra minanti vratAni veda nAvasya pRthivI uta dyauH ||

hk transliteration