Rig Veda

Progress:32.5%

दि॒वश्चि॑दस्य वरि॒मा वि प॑प्रथ॒ इन्द्रं॒ न म॒ह्ना पृ॑थि॒वी च॒न प्रति॑ । भी॒मस्तुवि॑ष्माञ्चर्ष॒णिभ्य॑ आत॒पः शिशी॑ते॒ वज्रं॒ तेज॑से॒ न वंस॑गः ॥ दिवश्चिदस्य वरिमा वि पप्रथ इन्द्रं न मह्ना पृथिवी चन प्रति । भीमस्तुविष्माञ्चर्षणिभ्य आतपः शिशीते वज्रं तेजसे न वंसगः ॥

sanskrit

The amplitude of Indra was vaster than the (space of) heaven; earth was not comparable to him in bulk; formidable and most mighty, he has been ever the afflicter (of the enemies of) those men (who worship him); he has his thunderbolt for sharpness, as a bull (his horns).

english translation

di॒vazci॑dasya vari॒mA vi pa॑pratha॒ indraM॒ na ma॒hnA pR॑thi॒vI ca॒na prati॑ | bhI॒mastuvi॑SmAJcarSa॒Nibhya॑ Ata॒paH zizI॑te॒ vajraM॒ teja॑se॒ na vaMsa॑gaH || divazcidasya varimA vi papratha indraM na mahnA pRthivI cana prati | bhImastuviSmAJcarSaNibhya AtapaH zizIte vajraM tejase na vaMsagaH ||

hk transliteration

सो अ॑र्ण॒वो न न॒द्य॑: समु॒द्रिय॒: प्रति॑ गृभ्णाति॒ विश्रि॑ता॒ वरी॑मभिः । इन्द्र॒: सोम॑स्य पी॒तये॑ वृषायते स॒नात्स यु॒ध्म ओज॑सा पनस्यते ॥ सो अर्णवो न नद्यः समुद्रियः प्रति गृभ्णाति विश्रिता वरीमभिः । इन्द्रः सोमस्य पीतये वृषायते सनात्स युध्म ओजसा पनस्यते ॥

sanskrit

The firmament-abiding Indra graps the wide-spread waters with his comprehenisve faculties, as the ocean (receives the rivers); he rushes (impetuous) as a bull, to drik of the Soma; he, the warrior, even covets praise for his prowess.

english translation

so a॑rNa॒vo na na॒dya॑: samu॒driya॒: prati॑ gRbhNAti॒ vizri॑tA॒ varI॑mabhiH | indra॒: soma॑sya pI॒taye॑ vRSAyate sa॒nAtsa yu॒dhma oja॑sA panasyate || so arNavo na nadyaH samudriyaH prati gRbhNAti vizritA varImabhiH | indraH somasya pItaye vRSAyate sanAtsa yudhma ojasA panasyate ||

hk transliteration

त्वं तमि॑न्द्र॒ पर्व॑तं॒ न भोज॑से म॒हो नृ॒म्णस्य॒ धर्म॑णामिरज्यसि । प्र वी॒र्ये॑ण दे॒वताति॑ चेकिते॒ विश्व॑स्मा उ॒ग्रः कर्म॑णे पु॒रोहि॑तः ॥ त्वं तमिन्द्र पर्वतं न भोजसे महो नृम्णस्य धर्मणामिरज्यसि । प्र वीर्येण देवताति चेकिते विश्वस्मा उग्रः कर्मणे पुरोहितः ॥

sanskrit

You Indra, have not (struck) the cloud for (your own) enjoyment; you rulest over those who are possessed of great wealth; that divinity is known by us to surpass all others in strength; the haughty (Indra) takes precedence of all gods, on account of his exploits.

english translation

tvaM tami॑ndra॒ parva॑taM॒ na bhoja॑se ma॒ho nR॒mNasya॒ dharma॑NAmirajyasi | pra vI॒rye॑Na de॒vatAti॑ cekite॒ vizva॑smA u॒graH karma॑Ne pu॒rohi॑taH || tvaM tamindra parvataM na bhojase maho nRmNasya dharmaNAmirajyasi | pra vIryeNa devatAti cekite vizvasmA ugraH karmaNe purohitaH ||

hk transliteration

स इद्वने॑ नम॒स्युभि॑र्वचस्यते॒ चारु॒ जने॑षु प्रब्रुवा॒ण इ॑न्द्रि॒यम् । वृषा॒ छन्दु॑र्भवति हर्य॒तो वृषा॒ क्षेमे॑ण॒ धेनां॑ म॒घवा॒ यदिन्व॑ति ॥ स इद्वने नमस्युभिर्वचस्यते चारु जनेषु प्रब्रुवाण इन्द्रियम् । वृषा छन्दुर्भवति हर्यतो वृषा क्षेमेण धेनां मघवा यदिन्वति ॥

sanskrit

He verily is glorified by adoring (sages) in the forest; he proclaims his beautiful vigour amongst men ; he is the granter of their wishes (to those who solicit him); he is the encourager of those who desire to worship (him), when the wealthy offerer of oblations, enjoying his protection, recites his praise.

english translation

sa idvane॑ nama॒syubhi॑rvacasyate॒ cAru॒ jane॑Su prabruvA॒Na i॑ndri॒yam | vRSA॒ chandu॑rbhavati harya॒to vRSA॒ kSeme॑Na॒ dhenAM॑ ma॒ghavA॒ yadinva॑ti || sa idvane namasyubhirvacasyate cAru janeSu prabruvANa indriyam | vRSA chandurbhavati haryato vRSA kSemeNa dhenAM maghavA yadinvati ||

hk transliteration

स इन्म॒हानि॑ समि॒थानि॑ म॒ज्मना॑ कृ॒णोति॑ यु॒ध्म ओज॑सा॒ जने॑भ्यः । अधा॑ च॒न श्रद्द॑धति॒ त्विषी॑मत॒ इन्द्रा॑य॒ वज्रं॑ नि॒घनि॑घ्नते व॒धम् ॥ स इन्महानि समिथानि मज्मना कृणोति युध्म ओजसा जनेभ्यः । अधा चन श्रद्दधति त्विषीमत इन्द्राय वज्रं निघनिघ्नते वधम् ॥

sanskrit

Indra the warrior, engages in many great conflicts for (the good of) man, with overwhelming prowess; when he hurls his fatal shaft, every one immediately has faith in the resplendent Indra.

english translation

sa inma॒hAni॑ sami॒thAni॑ ma॒jmanA॑ kR॒Noti॑ yu॒dhma oja॑sA॒ jane॑bhyaH | adhA॑ ca॒na zradda॑dhati॒ tviSI॑mata॒ indrA॑ya॒ vajraM॑ ni॒ghani॑ghnate va॒dham || sa inmahAni samithAni majmanA kRNoti yudhma ojasA janebhyaH | adhA cana zraddadhati tviSImata indrAya vajraM nighanighnate vadham ||

hk transliteration