Rig Veda

Progress:32.6%

त्वं तमि॑न्द्र॒ पर्व॑तं॒ न भोज॑से म॒हो नृ॒म्णस्य॒ धर्म॑णामिरज्यसि । प्र वी॒र्ये॑ण दे॒वताति॑ चेकिते॒ विश्व॑स्मा उ॒ग्रः कर्म॑णे पु॒रोहि॑तः ॥ त्वं तमिन्द्र पर्वतं न भोजसे महो नृम्णस्य धर्मणामिरज्यसि । प्र वीर्येण देवताति चेकिते विश्वस्मा उग्रः कर्मणे पुरोहितः ॥

sanskrit

You Indra, have not (struck) the cloud for (your own) enjoyment; you rulest over those who are possessed of great wealth; that divinity is known by us to surpass all others in strength; the haughty (Indra) takes precedence of all gods, on account of his exploits.

english translation

tvaM tami॑ndra॒ parva॑taM॒ na bhoja॑se ma॒ho nR॒mNasya॒ dharma॑NAmirajyasi | pra vI॒rye॑Na de॒vatAti॑ cekite॒ vizva॑smA u॒graH karma॑Ne pu॒rohi॑taH || tvaM tamindra parvataM na bhojase maho nRmNasya dharmaNAmirajyasi | pra vIryeNa devatAti cekite vizvasmA ugraH karmaNe purohitaH ||

hk transliteration