Rig Veda

Progress:32.7%

स इद्वने॑ नम॒स्युभि॑र्वचस्यते॒ चारु॒ जने॑षु प्रब्रुवा॒ण इ॑न्द्रि॒यम् । वृषा॒ छन्दु॑र्भवति हर्य॒तो वृषा॒ क्षेमे॑ण॒ धेनां॑ म॒घवा॒ यदिन्व॑ति ॥ स इद्वने नमस्युभिर्वचस्यते चारु जनेषु प्रब्रुवाण इन्द्रियम् । वृषा छन्दुर्भवति हर्यतो वृषा क्षेमेण धेनां मघवा यदिन्वति ॥

sanskrit

He verily is glorified by adoring (sages) in the forest; he proclaims his beautiful vigour amongst men ; he is the granter of their wishes (to those who solicit him); he is the encourager of those who desire to worship (him), when the wealthy offerer of oblations, enjoying his protection, recites his praise.

english translation

sa idvane॑ nama॒syubhi॑rvacasyate॒ cAru॒ jane॑Su prabruvA॒Na i॑ndri॒yam | vRSA॒ chandu॑rbhavati harya॒to vRSA॒ kSeme॑Na॒ dhenAM॑ ma॒ghavA॒ yadinva॑ti || sa idvane namasyubhirvacasyate cAru janeSu prabruvANa indriyam | vRSA chandurbhavati haryato vRSA kSemeNa dhenAM maghavA yadinvati ||

hk transliteration