Rig Veda

Progress:32.7%

स इन्म॒हानि॑ समि॒थानि॑ म॒ज्मना॑ कृ॒णोति॑ यु॒ध्म ओज॑सा॒ जने॑भ्यः । अधा॑ च॒न श्रद्द॑धति॒ त्विषी॑मत॒ इन्द्रा॑य॒ वज्रं॑ नि॒घनि॑घ्नते व॒धम् ॥ स इन्महानि समिथानि मज्मना कृणोति युध्म ओजसा जनेभ्यः । अधा चन श्रद्दधति त्विषीमत इन्द्राय वज्रं निघनिघ्नते वधम् ॥

sanskrit

Indra the warrior, engages in many great conflicts for (the good of) man, with overwhelming prowess; when he hurls his fatal shaft, every one immediately has faith in the resplendent Indra.

english translation

sa inma॒hAni॑ sami॒thAni॑ ma॒jmanA॑ kR॒Noti॑ yu॒dhma oja॑sA॒ jane॑bhyaH | adhA॑ ca॒na zradda॑dhati॒ tviSI॑mata॒ indrA॑ya॒ vajraM॑ ni॒ghani॑ghnate va॒dham || sa inmahAni samithAni majmanA kRNoti yudhma ojasA janebhyaH | adhA cana zraddadhati tviSImata indrAya vajraM nighanighnate vadham ||

hk transliteration