Rig Veda

Progress:32.5%

स शेवृ॑ध॒मधि॑ धा द्यु॒म्नम॒स्मे महि॑ क्ष॒त्रं ज॑ना॒षाळि॑न्द्र॒ तव्य॑म् । रक्षा॑ च नो म॒घोन॑: पा॒हि सू॒रीन्रा॒ये च॑ नः स्वप॒त्या इ॒षे धा॑: ॥ स शेवृधमधि धा द्युम्नमस्मे महि क्षत्रं जनाषाळिन्द्र तव्यम् । रक्षा च नो मघोनः पाहि सूरीन्राये च नः स्वपत्या इषे धाः ॥

sanskrit

Bestow upon us, Indra, increasing reputation; (bestow upon us) great, augmenting, and foe subduing strength; preserve us in affluence; cherish those who are wise; and supply us with wealth from which proceed excellent progeny and food.

english translation

sa zevR॑dha॒madhi॑ dhA dyu॒mnama॒sme mahi॑ kSa॒traM ja॑nA॒SALi॑ndra॒ tavya॑m | rakSA॑ ca no ma॒ghona॑: pA॒hi sU॒rInrA॒ye ca॑ naH svapa॒tyA i॒Se dhA॑: || sa zevRdhamadhi dhA dyumnamasme mahi kSatraM janASALindra tavyam | rakSA ca no maghonaH pAhi sUrInrAye ca naH svapatyA iSe dhAH ||

hk transliteration