Rig Veda

Progress:32.0%

मा नो॑ अ॒स्मिन्म॑घवन्पृ॒त्स्वंह॑सि न॒हि ते॒ अन्त॒: शव॑सः परी॒णशे॑ । अक्र॑न्दयो न॒द्यो॒३॒॑ रोरु॑व॒द्वना॑ क॒था न क्षो॒णीर्भि॒यसा॒ समा॑रत ॥ मा नो अस्मिन्मघवन्पृत्स्वंहसि नहि ते अन्तः शवसः परीणशे । अक्रन्दयो नद्यो रोरुवद्वना कथा न क्षोणीर्भियसा समारत ॥

sanskrit

Urge us not, Maghavan, to this iniquity, to these iniquitous conflicts, for the limit of your strength is not to be surpassed; you have made the waters of the rivers roar; how (is it possible) that the earth should be filled with terror?

english translation

mA no॑ a॒sminma॑ghavanpR॒tsvaMha॑si na॒hi te॒ anta॒: zava॑saH parI॒Naze॑ | akra॑ndayo na॒dyo॒3॒॑ roru॑va॒dvanA॑ ka॒thA na kSo॒NIrbhi॒yasA॒ samA॑rata || mA no asminmaghavanpRtsvaMhasi nahi te antaH zavasaH parINaze | akrandayo nadyo roruvadvanA kathA na kSoNIrbhiyasA samArata ||

hk transliteration

अर्चा॑ श॒क्राय॑ शा॒किने॒ शची॑वते शृ॒ण्वन्त॒मिन्द्रं॑ म॒हय॑न्न॒भि ष्टु॑हि । यो धृ॒ष्णुना॒ शव॑सा॒ रोद॑सी उ॒भे वृषा॑ वृष॒त्वा वृ॑ष॒भो न्यृ॒ञ्जते॑ ॥ अर्चा शक्राय शाकिने शचीवते शृण्वन्तमिन्द्रं महयन्नभि ष्टुहि । यो धृष्णुना शवसा रोदसी उभे वृषा वृषत्वा वृषभो न्यृञ्जते ॥

sanskrit

Offer adoration to the wise and powerful Śakra; glorifying the listening Indra, praise him who purifies both heaven and earth by his irresistible might, who is the sender of showers, and by his bounty gratifies our desires.

english translation

arcA॑ za॒krAya॑ zA॒kine॒ zacI॑vate zR॒Nvanta॒mindraM॑ ma॒haya॑nna॒bhi STu॑hi | yo dhR॒SNunA॒ zava॑sA॒ roda॑sI u॒bhe vRSA॑ vRSa॒tvA vR॑Sa॒bho nyR॒Jjate॑ || arcA zakrAya zAkine zacIvate zRNvantamindraM mahayannabhi STuhi | yo dhRSNunA zavasA rodasI ubhe vRSA vRSatvA vRSabho nyRJjate ||

hk transliteration

अर्चा॑ दि॒वे बृ॑ह॒ते शू॒ष्यं१॒॑ वच॒: स्वक्ष॑त्रं॒ यस्य॑ धृष॒तो धृ॒षन्मन॑: । बृ॒हच्छ्र॑वा॒ असु॑रो ब॒र्हणा॑ कृ॒तः पु॒रो हरि॑भ्यां वृष॒भो रथो॒ हि षः ॥ अर्चा दिवे बृहते शूष्यं वचः स्वक्षत्रं यस्य धृषतो धृषन्मनः । बृहच्छ्रवा असुरो बर्हणा कृतः पुरो हरिभ्यां वृषभो रथो हि षः ॥

sanskrit

Offer exhilarating praises to the great and illustrious Indra, of whom, undaunted, the steady mind is concentrated in its own firmness; for he, who is of great renown, the giver of rain, the repeller of enemies, who is obeyed his steeds, the showerer (of bounties), is hastening hither.

english translation

arcA॑ di॒ve bR॑ha॒te zU॒SyaM1॒॑ vaca॒: svakSa॑traM॒ yasya॑ dhRSa॒to dhR॒Sanmana॑: | bR॒hacchra॑vA॒ asu॑ro ba॒rhaNA॑ kR॒taH pu॒ro hari॑bhyAM vRSa॒bho ratho॒ hi SaH || arcA dive bRhate zUSyaM vacaH svakSatraM yasya dhRSato dhRSanmanaH | bRhacchravA asuro barhaNA kRtaH puro haribhyAM vRSabho ratho hi SaH ||

hk transliteration

त्वं दि॒वो बृ॑ह॒तः सानु॑ कोप॒योऽव॒ त्मना॑ धृष॒ता शम्ब॑रं भिनत् । यन्मा॒यिनो॑ व्र॒न्दिनो॑ म॒न्दिना॑ धृ॒षच्छि॒तां गभ॑स्तिम॒शनिं॑ पृत॒न्यसि॑ ॥ त्वं दिवो बृहतः सानु कोपयोऽव त्मना धृषता शम्बरं भिनत् । यन्मायिनो व्रन्दिनो मन्दिना धृषच्छितां गभस्तिमशनिं पृतन्यसि ॥

sanskrit

You have shaken the summit of the spacious heaven; you have slain Śambara by your resolute self; you have hurled with exulting and determined mind the sharp and bright-rayed thunderbolt against assembled Asuras.

english translation

tvaM di॒vo bR॑ha॒taH sAnu॑ kopa॒yo'va॒ tmanA॑ dhRSa॒tA zamba॑raM bhinat | yanmA॒yino॑ vra॒ndino॑ ma॒ndinA॑ dhR॒Sacchi॒tAM gabha॑stima॒zaniM॑ pRta॒nyasi॑ || tvaM divo bRhataH sAnu kopayo'va tmanA dhRSatA zambaraM bhinat | yanmAyino vrandino mandinA dhRSacchitAM gabhastimazaniM pRtanyasi ||

hk transliteration

नि यद्वृ॒णक्षि॑ श्वस॒नस्य॑ मू॒र्धनि॒ शुष्ण॑स्य चिद्व्र॒न्दिनो॒ रोरु॑व॒द्वना॑ । प्रा॒चीने॑न॒ मन॑सा ब॒र्हणा॑वता॒ यद॒द्या चि॑त्कृ॒णव॒: कस्त्वा॒ परि॑ ॥ नि यद्वृणक्षि श्वसनस्य मूर्धनि शुष्णस्य चिद्व्रन्दिनो रोरुवद्वना । प्राचीनेन मनसा बर्हणावता यदद्या चित्कृणवः कस्त्वा परि ॥

sanskrit

Since you, loud-shouting, have poured the rain upon the brow of the breathing (wind), and (on the head) of the maturing and absorbing (sun), who shall prevent you from doing today (as you will), endowed with an unaltered and resolute mind?

english translation

ni yadvR॒NakSi॑ zvasa॒nasya॑ mU॒rdhani॒ zuSNa॑sya cidvra॒ndino॒ roru॑va॒dvanA॑ | prA॒cIne॑na॒ mana॑sA ba॒rhaNA॑vatA॒ yada॒dyA ci॑tkR॒Nava॒: kastvA॒ pari॑ || ni yadvRNakSi zvasanasya mUrdhani zuSNasya cidvrandino roruvadvanA | prAcInena manasA barhaNAvatA yadadyA citkRNavaH kastvA pari ||

hk transliteration