Rig Veda

Progress:32.2%

नि यद्वृ॒णक्षि॑ श्वस॒नस्य॑ मू॒र्धनि॒ शुष्ण॑स्य चिद्व्र॒न्दिनो॒ रोरु॑व॒द्वना॑ । प्रा॒चीने॑न॒ मन॑सा ब॒र्हणा॑वता॒ यद॒द्या चि॑त्कृ॒णव॒: कस्त्वा॒ परि॑ ॥ नि यद्वृणक्षि श्वसनस्य मूर्धनि शुष्णस्य चिद्व्रन्दिनो रोरुवद्वना । प्राचीनेन मनसा बर्हणावता यदद्या चित्कृणवः कस्त्वा परि ॥

sanskrit

Since you, loud-shouting, have poured the rain upon the brow of the breathing (wind), and (on the head) of the maturing and absorbing (sun), who shall prevent you from doing today (as you will), endowed with an unaltered and resolute mind?

english translation

ni yadvR॒NakSi॑ zvasa॒nasya॑ mU॒rdhani॒ zuSNa॑sya cidvra॒ndino॒ roru॑va॒dvanA॑ | prA॒cIne॑na॒ mana॑sA ba॒rhaNA॑vatA॒ yada॒dyA ci॑tkR॒Nava॒: kastvA॒ pari॑ || ni yadvRNakSi zvasanasya mUrdhani zuSNasya cidvrandino roruvadvanA | prAcInena manasA barhaNAvatA yadadyA citkRNavaH kastvA pari ||

hk transliteration