Rig Veda

Progress:32.5%

दि॒वश्चि॑दस्य वरि॒मा वि प॑प्रथ॒ इन्द्रं॒ न म॒ह्ना पृ॑थि॒वी च॒न प्रति॑ । भी॒मस्तुवि॑ष्माञ्चर्ष॒णिभ्य॑ आत॒पः शिशी॑ते॒ वज्रं॒ तेज॑से॒ न वंस॑गः ॥ दिवश्चिदस्य वरिमा वि पप्रथ इन्द्रं न मह्ना पृथिवी चन प्रति । भीमस्तुविष्माञ्चर्षणिभ्य आतपः शिशीते वज्रं तेजसे न वंसगः ॥

sanskrit

The amplitude of Indra was vaster than the (space of) heaven; earth was not comparable to him in bulk; formidable and most mighty, he has been ever the afflicter (of the enemies of) those men (who worship him); he has his thunderbolt for sharpness, as a bull (his horns).

english translation

di॒vazci॑dasya vari॒mA vi pa॑pratha॒ indraM॒ na ma॒hnA pR॑thi॒vI ca॒na prati॑ | bhI॒mastuvi॑SmAJcarSa॒Nibhya॑ Ata॒paH zizI॑te॒ vajraM॒ teja॑se॒ na vaMsa॑gaH || divazcidasya varimA vi papratha indraM na mahnA pRthivI cana prati | bhImastuviSmAJcarSaNibhya AtapaH zizIte vajraM tejase na vaMsagaH ||

hk transliteration