Rig Veda

Progress:78.0%

प्र तव्य॑सीं॒ नव्य॑सीं धी॒तिम॒ग्नये॑ वा॒चो म॒तिं सह॑सः सू॒नवे॑ भरे । अ॒पां नपा॒द्यो वसु॑भिः स॒ह प्रि॒यो होता॑ पृथि॒व्यां न्यसी॑ददृ॒त्विय॑: ॥ प्र तव्यसीं नव्यसीं धीतिमग्नये वाचो मतिं सहसः सूनवे भरे । अपां नपाद्यो वसुभिः सह प्रियो होता पृथिव्यां न्यसीददृत्वियः ॥

sanskrit

I offer devoutly to Agni, the son of strength, an invigorating and most new sacrifice, with words of adoration; (that Agni), the grandson of the waters, who, (present) in due season, the friend and ministering priest (of the sacrificer), sits upon the altar with (many) good things.

english translation

pra tavya॑sIM॒ navya॑sIM dhI॒tima॒gnaye॑ vA॒co ma॒tiM saha॑saH sU॒nave॑ bhare | a॒pAM napA॒dyo vasu॑bhiH sa॒ha pri॒yo hotA॑ pRthi॒vyAM nyasI॑dadR॒tviya॑: || pra tavyasIM navyasIM dhItimagnaye vAco matiM sahasaH sUnave bhare | apAM napAdyo vasubhiH saha priyo hotA pRthivyAM nyasIdadRtviyaH ||

hk transliteration

स जाय॑मानः पर॒मे व्यो॑मन्या॒विर॒ग्निर॑भवन्मात॒रिश्व॑ने । अ॒स्य क्रत्वा॑ समिधा॒नस्य॑ म॒ज्मना॒ प्र द्यावा॑ शो॒चिः पृ॑थि॒वी अ॑रोचयत् ॥ स जायमानः परमे व्योमन्याविरग्निरभवन्मातरिश्वने । अस्य क्रत्वा समिधानस्य मज्मना प्र द्यावा शोचिः पृथिवी अरोचयत् ॥

sanskrit

As soon as born, what that (Agni) manifested to Matariśvan in the highest atmosphere, and his radiance, kindled by vigorous effort, spread through heaven and earth.

english translation

sa jAya॑mAnaH para॒me vyo॑manyA॒vira॒gnira॑bhavanmAta॒rizva॑ne | a॒sya kratvA॑ samidhA॒nasya॑ ma॒jmanA॒ pra dyAvA॑ zo॒ciH pR॑thi॒vI a॑rocayat || sa jAyamAnaH parame vyomanyAviragnirabhavanmAtarizvane | asya kratvA samidhAnasya majmanA pra dyAvA zociH pRthivI arocayat ||

hk transliteration

अ॒स्य त्वे॒षा अ॒जरा॑ अ॒स्य भा॒नव॑: सुसं॒दृश॑: सु॒प्रती॑कस्य सु॒द्युत॑: । भात्व॑क्षसो॒ अत्य॒क्तुर्न सिन्ध॑वो॒ऽग्ने रे॑जन्ते॒ अस॑सन्तो अ॒जरा॑: ॥ अस्य त्वेषा अजरा अस्य भानवः सुसंदृशः सुप्रतीकस्य सुद्युतः । भात्वक्षसो अत्यक्तुर्न सिन्धवोऽग्ने रेजन्ते अससन्तो अजराः ॥

sanskrit

His radiance is undecaying; the rays of him who is of plural asing aspect, are everywhere visible and bright; the intensely shining, all-pervading, unceasing, undecaying (rays) of Agni, desist not (from their functions).

english translation

a॒sya tve॒SA a॒jarA॑ a॒sya bhA॒nava॑: susaM॒dRza॑: su॒pratI॑kasya su॒dyuta॑: | bhAtva॑kSaso॒ atya॒kturna sindha॑vo॒'gne re॑jante॒ asa॑santo a॒jarA॑: || asya tveSA ajarA asya bhAnavaH susaMdRzaH supratIkasya sudyutaH | bhAtvakSaso atyakturna sindhavo'gne rejante asasanto ajarAH ||

hk transliteration

यमे॑रि॒रे भृग॑वो वि॒श्ववे॑दसं॒ नाभा॑ पृथि॒व्या भुव॑नस्य म॒ज्मना॑ । अ॒ग्निं तं गी॒र्भिर्हि॑नुहि॒ स्व आ दमे॒ य एको॒ वस्वो॒ वरु॑णो॒ न राज॑ति ॥ यमेरिरे भृगवो विश्ववेदसं नाभा पृथिव्या भुवनस्य मज्मना । अग्निं तं गीर्भिर्हिनुहि स्व आ दमे य एको वस्वो वरुणो न राजति ॥

sanskrit

Bring to his own abode with hymns that Agni, the possessor of all riches, whom the descendants of Bhṛgu plural ced by the strength of all beings upon the navel of the earth; for, like Varuṇa, he reigns sole (monarch) over (all) treasure.

english translation

yame॑ri॒re bhRga॑vo vi॒zvave॑dasaM॒ nAbhA॑ pRthi॒vyA bhuva॑nasya ma॒jmanA॑ | a॒gniM taM gI॒rbhirhi॑nuhi॒ sva A dame॒ ya eko॒ vasvo॒ varu॑No॒ na rAja॑ti || yamerire bhRgavo vizvavedasaM nAbhA pRthivyA bhuvanasya majmanA | agniM taM gIrbhirhinuhi sva A dame ya eko vasvo varuNo na rAjati ||

hk transliteration

न यो वरा॑य म॒रुता॑मिव स्व॒नः सेने॑व सृ॒ष्टा दि॒व्या यथा॒शनि॑: । अ॒ग्निर्जम्भै॑स्तिगि॒तैर॑त्ति॒ भर्व॑ति यो॒धो न शत्रू॒न्त्स वना॒ न्यृ॑ञ्जते ॥ न यो वराय मरुतामिव स्वनः सेनेव सृष्टा दिव्या यथाशनिः । अग्निर्जम्भैस्तिगितैरत्ति भर्वति योधो न शत्रून्त्स वना न्यृञ्जते ॥

sanskrit

Agni, who, like the roaring of the winds, like a victorious host, like the thunderbolt in heaven, is not to be arrested, devours and destroys (our foes) with sharpened teeth (bharva hiṃsāyām; bharvatirattikarmā: Nirukta 9.23), and, as a warrior (annihilates his enemies), he, (Agni), lays waste the woods.

english translation

na yo varA॑ya ma॒rutA॑miva sva॒naH sene॑va sR॒STA di॒vyA yathA॒zani॑: | a॒gnirjambhai॑stigi॒taira॑tti॒ bharva॑ti yo॒dho na zatrU॒ntsa vanA॒ nyR॑Jjate || na yo varAya marutAmiva svanaH seneva sRSTA divyA yathAzaniH | agnirjambhaistigitairatti bharvati yodho na zatrUntsa vanA nyRJjate ||

hk transliteration