Rig Veda

Progress:77.9%

अ॒व॒सृ॒जन्नुप॒ त्मना॑ दे॒वान्य॑क्षि वनस्पते । अ॒ग्निर्ह॒व्या सु॑षूदति दे॒वो दे॒वेषु॒ मेधि॑रः ॥ अवसृजन्नुप त्मना देवान्यक्षि वनस्पते । अग्निर्हव्या सुषूदति देवो देवेषु मेधिरः ॥

sanskrit

Vanaspati, here present of your own accord, convey our offerings to the gods; the divine and intelligent Agni accepts (the oblations) for the deities.

english translation

a॒va॒sR॒jannupa॒ tmanA॑ de॒vAnya॑kSi vanaspate | a॒gnirha॒vyA su॑SUdati de॒vo de॒veSu॒ medhi॑raH || avasRjannupa tmanA devAnyakSi vanaspate | agnirhavyA suSUdati devo deveSu medhiraH ||

hk transliteration

पू॒ष॒ण्वते॑ म॒रुत्व॑ते वि॒श्वदे॑वाय वा॒यवे॑ । स्वाहा॑ गाय॒त्रवे॑पसे ह॒व्यमिन्द्रा॑य कर्तन ॥ पूषण्वते मरुत्वते विश्वदेवाय वायवे । स्वाहा गायत्रवेपसे हव्यमिन्द्राय कर्तन ॥

sanskrit

(Priests), present the oblation with svāhā to Indra, in the form of Gāyatra, along with Pūṣan and the Maruts; also to the assembled gods, and the Vāyu.

english translation

pU॒Sa॒Nvate॑ ma॒rutva॑te vi॒zvade॑vAya vA॒yave॑ | svAhA॑ gAya॒trave॑pase ha॒vyamindrA॑ya kartana || pUSaNvate marutvate vizvadevAya vAyave | svAhA gAyatravepase havyamindrAya kartana ||

hk transliteration

स्वाहा॑कृता॒न्या ग॒ह्युप॑ ह॒व्यानि॑ वी॒तये॑ । इन्द्रा ग॑हि श्रु॒धी हवं॒ त्वां ह॑वन्ते अध्व॒रे ॥ स्वाहाकृतान्या गह्युप हव्यानि वीतये । इन्द्रा गहि श्रुधी हवं त्वां हवन्ते अध्वरे ॥

sanskrit

Approach, Indra, to partake of the oblations consecrated with svāhā; approach and hear the invocation, as they invoke you to the sacrifice.

english translation

svAhA॑kRtA॒nyA ga॒hyupa॑ ha॒vyAni॑ vI॒taye॑ | indrA ga॑hi zru॒dhI havaM॒ tvAM ha॑vante adhva॒re || svAhAkRtAnyA gahyupa havyAni vItaye | indrA gahi zrudhI havaM tvAM havante adhvare ||

hk transliteration