Rig Veda

Progress:77.4%

समि॑द्धो अग्न॒ आ व॑ह दे॒वाँ अ॒द्य य॒तस्रु॑चे । तन्तुं॑ तनुष्व पू॒र्व्यं सु॒तसो॑माय दा॒शुषे॑ ॥ समिद्धो अग्न आ वह देवाँ अद्य यतस्रुचे । तन्तुं तनुष्व पूर्व्यं सुतसोमाय दाशुषे ॥

sanskrit

Agni, who are samiddha, bring the gods today (to the worshipper), whose ladle is uplifted; extent (the merit of) former sacrificer to the giver (of the offering), by whom the Soma is poured forth.

english translation

sami॑ddho agna॒ A va॑ha de॒vA~ a॒dya ya॒tasru॑ce | tantuM॑ tanuSva pU॒rvyaM su॒taso॑mAya dA॒zuSe॑ || samiddho agna A vaha devA~ adya yatasruce | tantuM tanuSva pUrvyaM sutasomAya dAzuSe ||

hk transliteration

घृ॒तव॑न्त॒मुप॑ मासि॒ मधु॑मन्तं तनूनपात् । य॒ज्ञं विप्र॑स्य॒ माव॑तः शशमा॒नस्य॑ दा॒शुष॑: ॥ घृतवन्तमुप मासि मधुमन्तं तनूनपात् । यज्ञं विप्रस्य मावतः शशमानस्य दाशुषः ॥

sanskrit

Tanūnapāt, be present at this well-flavoured and cutter-fed sacrifice, (the offering) of a pious offerer (of oblations); glorifying you.

english translation

ghR॒tava॑nta॒mupa॑ mAsi॒ madhu॑mantaM tanUnapAt | ya॒jJaM vipra॑sya॒ mAva॑taH zazamA॒nasya॑ dA॒zuSa॑: || ghRtavantamupa mAsi madhumantaM tanUnapAt | yajJaM viprasya mAvataH zazamAnasya dAzuSaH ||

hk transliteration

शुचि॑: पाव॒को अद्भु॑तो॒ मध्वा॑ य॒ज्ञं मि॑मिक्षति । नरा॒शंस॒स्त्रिरा दि॒वो दे॒वो दे॒वेषु॑ य॒ज्ञिय॑: ॥ शुचिः पावको अद्भुतो मध्वा यज्ञं मिमिक्षति । नराशंसस्त्रिरा दिवो देवो देवेषु यज्ञियः ॥

sanskrit

The pure, purifying, wonderful Narāśaṃsa, an adorable god among gods, (having come) from heaven, thrice mixes the sacrifice with the sweet (Soma).

english translation

zuci॑: pAva॒ko adbhu॑to॒ madhvA॑ ya॒jJaM mi॑mikSati | narA॒zaMsa॒strirA di॒vo de॒vo de॒veSu॑ ya॒jJiya॑: || zuciH pAvako adbhuto madhvA yajJaM mimikSati | narAzaMsastrirA divo devo deveSu yajJiyaH ||

hk transliteration

ई॒ळि॒तो अ॑ग्न॒ आ व॒हेन्द्रं॑ चि॒त्रमि॒ह प्रि॒यम् । इ॒यं हि त्वा॑ म॒तिर्ममाच्छा॑ सुजिह्व व॒च्यते॑ ॥ ईळितो अग्न आ वहेन्द्रं चित्रमिह प्रियम् । इयं हि त्वा मतिर्ममाच्छा सुजिह्व वच्यते ॥

sanskrit

Agni, who are Iḷita, bring hither Indra, the wonderful, the beloved; this my praise is recited, bright-tongued, before you.

english translation

I॒Li॒to a॑gna॒ A va॒hendraM॑ ci॒trami॒ha pri॒yam | i॒yaM hi tvA॑ ma॒tirmamAcchA॑ sujihva va॒cyate॑ || ILito agna A vahendraM citramiha priyam | iyaM hi tvA matirmamAcchA sujihva vacyate ||

hk transliteration

स्तृ॒णा॒नासो॑ य॒तस्रु॑चो ब॒र्हिर्य॒ज्ञे स्व॑ध्व॒रे । वृ॒ञ्जे दे॒वव्य॑चस्तम॒मिन्द्रा॑य॒ शर्म॑ स॒प्रथ॑: ॥ स्तृणानासो यतस्रुचो बर्हिर्यज्ञे स्वध्वरे । वृञ्जे देवव्यचस्तममिन्द्राय शर्म सप्रथः ॥

sanskrit

The priests, bearing ladles, are strewing the sacred grass in this holy sacrifice, to prepare a god-frequented and well-spread abode for Indra.

english translation

stR॒NA॒nAso॑ ya॒tasru॑co ba॒rhirya॒jJe sva॑dhva॒re | vR॒Jje de॒vavya॑castama॒mindrA॑ya॒ zarma॑ sa॒pratha॑: || stRNAnAso yatasruco barhiryajJe svadhvare | vRJje devavyacastamamindrAya zarma saprathaH ||

hk transliteration