Rig Veda

Progress:78.2%

यमे॑रि॒रे भृग॑वो वि॒श्ववे॑दसं॒ नाभा॑ पृथि॒व्या भुव॑नस्य म॒ज्मना॑ । अ॒ग्निं तं गी॒र्भिर्हि॑नुहि॒ स्व आ दमे॒ य एको॒ वस्वो॒ वरु॑णो॒ न राज॑ति ॥ यमेरिरे भृगवो विश्ववेदसं नाभा पृथिव्या भुवनस्य मज्मना । अग्निं तं गीर्भिर्हिनुहि स्व आ दमे य एको वस्वो वरुणो न राजति ॥

sanskrit

Bring to his own abode with hymns that Agni, the possessor of all riches, whom the descendants of Bhṛgu plural ced by the strength of all beings upon the navel of the earth; for, like Varuṇa, he reigns sole (monarch) over (all) treasure.

english translation

yame॑ri॒re bhRga॑vo vi॒zvave॑dasaM॒ nAbhA॑ pRthi॒vyA bhuva॑nasya ma॒jmanA॑ | a॒gniM taM gI॒rbhirhi॑nuhi॒ sva A dame॒ ya eko॒ vasvo॒ varu॑No॒ na rAja॑ti || yamerire bhRgavo vizvavedasaM nAbhA pRthivyA bhuvanasya majmanA | agniM taM gIrbhirhinuhi sva A dame ya eko vasvo varuNo na rAjati ||

hk transliteration