Rig Veda

Progress:78.1%

अ॒स्य त्वे॒षा अ॒जरा॑ अ॒स्य भा॒नव॑: सुसं॒दृश॑: सु॒प्रती॑कस्य सु॒द्युत॑: । भात्व॑क्षसो॒ अत्य॒क्तुर्न सिन्ध॑वो॒ऽग्ने रे॑जन्ते॒ अस॑सन्तो अ॒जरा॑: ॥ अस्य त्वेषा अजरा अस्य भानवः सुसंदृशः सुप्रतीकस्य सुद्युतः । भात्वक्षसो अत्यक्तुर्न सिन्धवोऽग्ने रेजन्ते अससन्तो अजराः ॥

sanskrit

His radiance is undecaying; the rays of him who is of plural asing aspect, are everywhere visible and bright; the intensely shining, all-pervading, unceasing, undecaying (rays) of Agni, desist not (from their functions).

english translation

a॒sya tve॒SA a॒jarA॑ a॒sya bhA॒nava॑: susaM॒dRza॑: su॒pratI॑kasya su॒dyuta॑: | bhAtva॑kSaso॒ atya॒kturna sindha॑vo॒'gne re॑jante॒ asa॑santo a॒jarA॑: || asya tveSA ajarA asya bhAnavaH susaMdRzaH supratIkasya sudyutaH | bhAtvakSaso atyakturna sindhavo'gne rejante asasanto ajarAH ||

hk transliteration