Rig Veda

Progress:74.8%

प्र सु ज्येष्ठं॑ निचि॒राभ्यां॑ बृ॒हन्नमो॑ ह॒व्यं म॒तिं भ॑रता मृळ॒यद्भ्यां॒ स्वादि॑ष्ठं मृळ॒यद्भ्या॑म् । ता स॒म्राजा॑ घृ॒तासु॑ती य॒ज्ञेय॑ज्ञ॒ उप॑स्तुता । अथै॑नोः क्ष॒त्रं न कुत॑श्च॒नाधृषे॑ देव॒त्वं नू चि॑दा॒धृषे॑ ॥ प्र सु ज्येष्ठं निचिराभ्यां बृहन्नमो हव्यं मतिं भरता मृळयद्भ्यां स्वादिष्ठं मृळयद्भ्याम् । ता सम्राजा घृतासुती यज्ञेयज्ञ उपस्तुता । अथैनोः क्षत्रं न कुतश्चनाधृषे देवत्वं नू चिदाधृषे ॥

sanskrit

Offer most excellent and ample adoration, and reverential oblation, to those two deities who have existed from of old; who confer happiness (on their worshippers), and delight in most sweet (libations); for they are both imperial (sovereigns, in whose honour) oblations of butter are poured out (ghṛtamāsūyate ādīyate yābhyām tau tādṛśau; yadvā ghṛtamudakam vṛṣṭilakṣaṇam prasūyate sarvatrānujñāyate yābhyām tau), and who are glorified at every sacrifice, whence their might is not in any way to be opposed; their divinity is not to be resisted.

english translation

pra su jyeSThaM॑ nici॒rAbhyAM॑ bR॒hannamo॑ ha॒vyaM ma॒tiM bha॑ratA mRLa॒yadbhyAM॒ svAdi॑SThaM mRLa॒yadbhyA॑m | tA sa॒mrAjA॑ ghR॒tAsu॑tI ya॒jJeya॑jJa॒ upa॑stutA | athai॑noH kSa॒traM na kuta॑zca॒nAdhRSe॑ deva॒tvaM nU ci॑dA॒dhRSe॑ || pra su jyeSThaM nicirAbhyAM bRhannamo havyaM matiM bharatA mRLayadbhyAM svAdiSThaM mRLayadbhyAm | tA samrAjA ghRtAsutI yajJeyajJa upastutA | athainoH kSatraM na kutazcanAdhRSe devatvaM nU cidAdhRSe ||

hk transliteration

अद॑र्शि गा॒तुरु॒रवे॒ वरी॑यसी॒ पन्था॑ ऋ॒तस्य॒ सम॑यंस्त र॒श्मिभि॒श्चक्षु॒र्भग॑स्य र॒श्मिभि॑: । द्यु॒क्षं मि॒त्रस्य॒ साद॑नमर्य॒म्णो वरु॑णस्य च । अथा॑ दधाते बृ॒हदु॒क्थ्यं१॒॑ वय॑ उप॒स्तुत्यं॑ बृ॒हद्वय॑: ॥ अदर्शि गातुरुरवे वरीयसी पन्था ऋतस्य समयंस्त रश्मिभिश्चक्षुर्भगस्य रश्मिभिः । द्युक्षं मित्रस्य सादनमर्यम्णो वरुणस्य च । अथा दधाते बृहदुक्थ्यं वय उपस्तुत्यं बृहद्वयः ॥

sanskrit

The most excellent dawn has been seen proceeding to the comprehensive (rite); the path of the revolving (sun) has been lighted up by (his) rays; the eyes of men (have been opened) by the rays of Bhaga; the brilliant mansion of Mitra, of Aryaman, of Varuṇa, (has been lighted up by his rays), and therefore do you two accept the commendable and copious oblation; the praise-worthy and copious oblation.

english translation

ada॑rzi gA॒turu॒rave॒ varI॑yasI॒ panthA॑ R॒tasya॒ sama॑yaMsta ra॒zmibhi॒zcakSu॒rbhaga॑sya ra॒zmibhi॑: | dyu॒kSaM mi॒trasya॒ sAda॑namarya॒mNo varu॑Nasya ca | athA॑ dadhAte bR॒hadu॒kthyaM1॒॑ vaya॑ upa॒stutyaM॑ bR॒hadvaya॑: || adarzi gAtururave varIyasI panthA Rtasya samayaMsta razmibhizcakSurbhagasya razmibhiH | dyukSaM mitrasya sAdanamaryamNo varuNasya ca | athA dadhAte bRhadukthyaM vaya upastutyaM bRhadvayaH ||

hk transliteration

ज्योति॑ष्मती॒मदि॑तिं धार॒यत्क्षि॑तिं॒ स्व॑र्वती॒मा स॑चेते दि॒वेदि॑वे जागृ॒वांसा॑ दि॒वेदि॑वे । ज्योति॑ष्मत्क्ष॒त्रमा॑शाते आदि॒त्या दानु॑न॒स्पती॑ । मि॒त्रस्तयो॒र्वरु॑णो यात॒यज्ज॑नोऽर्य॒मा या॑त॒यज्ज॑नः ॥ ज्योतिष्मतीमदितिं धारयत्क्षितिं स्वर्वतीमा सचेते दिवेदिवे जागृवांसा दिवेदिवे । ज्योतिष्मत्क्षत्रमाशाते आदित्या दानुनस्पती । मित्रस्तयोर्वरुणो यातयज्जनोऽर्यमा यातयज्जनः ॥

sanskrit

(Your worshipper) has prepared ground (for tha altar), free from defect, radiant (with sacrificial fire), and conferring heaven; come to it together every day, you who are vigilant; every day (at sacrifices) receive invigorated energy (by coming hither), sons of Aditi, lords of munificence; of those two, Mitra is the animator of mankind, and so is Varuṇa; Aryaman (likewise) is the animator of mankind.

english translation

jyoti॑SmatI॒madi॑tiM dhAra॒yatkSi॑tiM॒ sva॑rvatI॒mA sa॑cete di॒vedi॑ve jAgR॒vAMsA॑ di॒vedi॑ve | jyoti॑SmatkSa॒tramA॑zAte Adi॒tyA dAnu॑na॒spatI॑ | mi॒trastayo॒rvaru॑No yAta॒yajja॑no'rya॒mA yA॑ta॒yajja॑naH || jyotiSmatImaditiM dhArayatkSitiM svarvatImA sacete divedive jAgRvAMsA divedive | jyotiSmatkSatramAzAte AdityA dAnunaspatI | mitrastayorvaruNo yAtayajjano'ryamA yAtayajjanaH ||

hk transliteration

अ॒यं मि॒त्राय॒ वरु॑णाय॒ शंत॑म॒: सोमो॑ भूत्वव॒पाने॒ष्वाभ॑गो दे॒वो दे॒वेष्वाभ॑गः । तं दे॒वासो॑ जुषेरत॒ विश्वे॑ अ॒द्य स॒जोष॑सः । तथा॑ राजाना करथो॒ यदीम॑ह॒ ऋता॑वाना॒ यदीम॑हे ॥ अयं मित्राय वरुणाय शंतमः सोमो भूत्ववपानेष्वाभगो देवो देवेष्वाभगः । तं देवासो जुषेरत विश्वे अद्य सजोषसः । तथा राजाना करथो यदीमह ऋतावाना यदीमहे ॥

sanskrit

May this Soma be gratifying to Mitra and Varuṇa, to be enjoyed by them as they drink of it inclining downwards; a divine (beverage), fit to be enjoyed by the gods; may all the gods, well plural ased, today accept it; therefore, royal (deities), do as we request; you, who are ever truthful, do as we request.

english translation

a॒yaM mi॒trAya॒ varu॑NAya॒ zaMta॑ma॒: somo॑ bhUtvava॒pAne॒SvAbha॑go de॒vo de॒veSvAbha॑gaH | taM de॒vAso॑ juSerata॒ vizve॑ a॒dya sa॒joSa॑saH | tathA॑ rAjAnA karatho॒ yadIma॑ha॒ RtA॑vAnA॒ yadIma॑he || ayaM mitrAya varuNAya zaMtamaH somo bhUtvavapAneSvAbhago devo deveSvAbhagaH | taM devAso juSerata vizve adya sajoSasaH | tathA rAjAnA karatho yadImaha RtAvAnA yadImahe ||

hk transliteration

यो मि॒त्राय॒ वरु॑णा॒यावि॑ध॒ज्जनो॑ऽन॒र्वाणं॒ तं परि॑ पातो॒ अंह॑सो दा॒श्वांसं॒ मर्त॒मंह॑सः । तम॑र्य॒माभि र॑क्षत्यृजू॒यन्त॒मनु॑ व्र॒तम् । उ॒क्थैर्य ए॑नोः परि॒भूष॑ति व्र॒तं स्तोमै॑रा॒भूष॑ति व्र॒तम् ॥ यो मित्राय वरुणायाविधज्जनोऽनर्वाणं तं परि पातो अंहसो दाश्वांसं मर्तमंहसः । तमर्यमाभि रक्षत्यृजूयन्तमनु व्रतम् । उक्थैर्य एनोः परिभूषति व्रतं स्तोमैराभूषति व्रतम् ॥

sanskrit

Whatever individual offers adoration to Mitra and Varuṇa, do you preserve him entirely unharmed from sin; (preserve) from sin the mortal who presents you (with oblations); may Aryaman protect him who is sincere in his devotion, who offers worship addressed to both (Mitra and Varuṇa) with prayers; who offers worship with praises.

english translation

yo mi॒trAya॒ varu॑NA॒yAvi॑dha॒jjano॑'na॒rvANaM॒ taM pari॑ pAto॒ aMha॑so dA॒zvAMsaM॒ marta॒maMha॑saH | tama॑rya॒mAbhi ra॑kSatyRjU॒yanta॒manu॑ vra॒tam | u॒kthairya e॑noH pari॒bhUSa॑ti vra॒taM stomai॑rA॒bhUSa॑ti vra॒tam || yo mitrAya varuNAyAvidhajjano'narvANaM taM pari pAto aMhaso dAzvAMsaM martamaMhasaH | tamaryamAbhi rakSatyRjUyantamanu vratam | ukthairya enoH paribhUSati vrataM stomairAbhUSati vratam ||

hk transliteration