Rig Veda

Progress:75.0%

यो मि॒त्राय॒ वरु॑णा॒यावि॑ध॒ज्जनो॑ऽन॒र्वाणं॒ तं परि॑ पातो॒ अंह॑सो दा॒श्वांसं॒ मर्त॒मंह॑सः । तम॑र्य॒माभि र॑क्षत्यृजू॒यन्त॒मनु॑ व्र॒तम् । उ॒क्थैर्य ए॑नोः परि॒भूष॑ति व्र॒तं स्तोमै॑रा॒भूष॑ति व्र॒तम् ॥ यो मित्राय वरुणायाविधज्जनोऽनर्वाणं तं परि पातो अंहसो दाश्वांसं मर्तमंहसः । तमर्यमाभि रक्षत्यृजूयन्तमनु व्रतम् । उक्थैर्य एनोः परिभूषति व्रतं स्तोमैराभूषति व्रतम् ॥

sanskrit

Whatever individual offers adoration to Mitra and Varuṇa, do you preserve him entirely unharmed from sin; (preserve) from sin the mortal who presents you (with oblations); may Aryaman protect him who is sincere in his devotion, who offers worship addressed to both (Mitra and Varuṇa) with prayers; who offers worship with praises.

english translation

yo mi॒trAya॒ varu॑NA॒yAvi॑dha॒jjano॑'na॒rvANaM॒ taM pari॑ pAto॒ aMha॑so dA॒zvAMsaM॒ marta॒maMha॑saH | tama॑rya॒mAbhi ra॑kSatyRjU॒yanta॒manu॑ vra॒tam | u॒kthairya e॑noH pari॒bhUSa॑ti vra॒taM stomai॑rA॒bhUSa॑ti vra॒tam || yo mitrAya varuNAyAvidhajjano'narvANaM taM pari pAto aMhaso dAzvAMsaM martamaMhasaH | tamaryamAbhi rakSatyRjUyantamanu vratam | ukthairya enoH paribhUSati vrataM stomairAbhUSati vratam ||

hk transliteration