Rig Veda

Progress:74.9%

अद॑र्शि गा॒तुरु॒रवे॒ वरी॑यसी॒ पन्था॑ ऋ॒तस्य॒ सम॑यंस्त र॒श्मिभि॒श्चक्षु॒र्भग॑स्य र॒श्मिभि॑: । द्यु॒क्षं मि॒त्रस्य॒ साद॑नमर्य॒म्णो वरु॑णस्य च । अथा॑ दधाते बृ॒हदु॒क्थ्यं१॒॑ वय॑ उप॒स्तुत्यं॑ बृ॒हद्वय॑: ॥ अदर्शि गातुरुरवे वरीयसी पन्था ऋतस्य समयंस्त रश्मिभिश्चक्षुर्भगस्य रश्मिभिः । द्युक्षं मित्रस्य सादनमर्यम्णो वरुणस्य च । अथा दधाते बृहदुक्थ्यं वय उपस्तुत्यं बृहद्वयः ॥

sanskrit

The most excellent dawn has been seen proceeding to the comprehensive (rite); the path of the revolving (sun) has been lighted up by (his) rays; the eyes of men (have been opened) by the rays of Bhaga; the brilliant mansion of Mitra, of Aryaman, of Varuṇa, (has been lighted up by his rays), and therefore do you two accept the commendable and copious oblation; the praise-worthy and copious oblation.

english translation

ada॑rzi gA॒turu॒rave॒ varI॑yasI॒ panthA॑ R॒tasya॒ sama॑yaMsta ra॒zmibhi॒zcakSu॒rbhaga॑sya ra॒zmibhi॑: | dyu॒kSaM mi॒trasya॒ sAda॑namarya॒mNo varu॑Nasya ca | athA॑ dadhAte bR॒hadu॒kthyaM1॒॑ vaya॑ upa॒stutyaM॑ bR॒hadvaya॑: || adarzi gAtururave varIyasI panthA Rtasya samayaMsta razmibhizcakSurbhagasya razmibhiH | dyukSaM mitrasya sAdanamaryamNo varuNasya ca | athA dadhAte bRhadukthyaM vaya upastutyaM bRhadvayaH ||

hk transliteration