Rig Veda

Progress:74.8%

प्र सु ज्येष्ठं॑ निचि॒राभ्यां॑ बृ॒हन्नमो॑ ह॒व्यं म॒तिं भ॑रता मृळ॒यद्भ्यां॒ स्वादि॑ष्ठं मृळ॒यद्भ्या॑म् । ता स॒म्राजा॑ घृ॒तासु॑ती य॒ज्ञेय॑ज्ञ॒ उप॑स्तुता । अथै॑नोः क्ष॒त्रं न कुत॑श्च॒नाधृषे॑ देव॒त्वं नू चि॑दा॒धृषे॑ ॥ प्र सु ज्येष्ठं निचिराभ्यां बृहन्नमो हव्यं मतिं भरता मृळयद्भ्यां स्वादिष्ठं मृळयद्भ्याम् । ता सम्राजा घृतासुती यज्ञेयज्ञ उपस्तुता । अथैनोः क्षत्रं न कुतश्चनाधृषे देवत्वं नू चिदाधृषे ॥

sanskrit

Offer most excellent and ample adoration, and reverential oblation, to those two deities who have existed from of old; who confer happiness (on their worshippers), and delight in most sweet (libations); for they are both imperial (sovereigns, in whose honour) oblations of butter are poured out (ghṛtamāsūyate ādīyate yābhyām tau tādṛśau; yadvā ghṛtamudakam vṛṣṭilakṣaṇam prasūyate sarvatrānujñāyate yābhyām tau), and who are glorified at every sacrifice, whence their might is not in any way to be opposed; their divinity is not to be resisted.

english translation

pra su jyeSThaM॑ nici॒rAbhyAM॑ bR॒hannamo॑ ha॒vyaM ma॒tiM bha॑ratA mRLa॒yadbhyAM॒ svAdi॑SThaM mRLa॒yadbhyA॑m | tA sa॒mrAjA॑ ghR॒tAsu॑tI ya॒jJeya॑jJa॒ upa॑stutA | athai॑noH kSa॒traM na kuta॑zca॒nAdhRSe॑ deva॒tvaM nU ci॑dA॒dhRSe॑ || pra su jyeSThaM nicirAbhyAM bRhannamo havyaM matiM bharatA mRLayadbhyAM svAdiSThaM mRLayadbhyAm | tA samrAjA ghRtAsutI yajJeyajJa upastutA | athainoH kSatraM na kutazcanAdhRSe devatvaM nU cidAdhRSe ||

hk transliteration