Rig Veda

Progress:75.1%

नमो॑ दि॒वे बृ॑ह॒ते रोद॑सीभ्यां मि॒त्राय॑ वोचं॒ वरु॑णाय मी॒ळ्हुषे॑ सुमृळी॒काय॑ मी॒ळ्हुषे॑ । इन्द्र॑म॒ग्निमुप॑ स्तुहि द्यु॒क्षम॑र्य॒मणं॒ भग॑म् । ज्योग्जीव॑न्तः प्र॒जया॑ सचेमहि॒ सोम॑स्यो॒ती स॑चेमहि ॥ नमो दिवे बृहते रोदसीभ्यां मित्राय वोचं वरुणाय मीळ्हुषे सुमृळीकाय मीळ्हुषे । इन्द्रमग्निमुप स्तुहि द्युक्षमर्यमणं भगम् । ज्योग्जीवन्तः प्रजया सचेमहि सोमस्योती सचेमहि ॥

sanskrit

I proclaim veneration to the mighty Sun, to heaven and earth, to Mitra, to the benevolent Varuṇa, to the conferer of happiness, the showerer of benefits. Praise Indra, Agni, the brilliant Aryaman, and Bhaga, so that enjoying long life, we may be blessed with progeny; we may be happy through the protecting virtues of the Soma.

english translation

namo॑ di॒ve bR॑ha॒te roda॑sIbhyAM mi॒trAya॑ vocaM॒ varu॑NAya mI॒LhuSe॑ sumRLI॒kAya॑ mI॒LhuSe॑ | indra॑ma॒gnimupa॑ stuhi dyu॒kSama॑rya॒maNaM॒ bhaga॑m | jyogjIva॑ntaH pra॒jayA॑ sacemahi॒ soma॑syo॒tI sa॑cemahi || namo dive bRhate rodasIbhyAM mitrAya vocaM varuNAya mILhuSe sumRLIkAya mILhuSe | indramagnimupa stuhi dyukSamaryamaNaM bhagam | jyogjIvantaH prajayA sacemahi somasyotI sacemahi ||

hk transliteration

ऊ॒ती दे॒वानां॑ व॒यमिन्द्र॑वन्तो मंसी॒महि॒ स्वय॑शसो म॒रुद्भि॑: । अ॒ग्निर्मि॒त्रो वरु॑ण॒: शर्म॑ यंस॒न्तद॑श्याम म॒घवा॑नो व॒यं च॑ ॥ ऊती देवानां वयमिन्द्रवन्तो मंसीमहि स्वयशसो मरुद्भिः । अग्निर्मित्रो वरुणः शर्म यंसन्तदश्याम मघवानो वयं च ॥

sanskrit

Worshiping Indra, and favoured by the Maruts, may we rely upon the protection of the gods; and may we, affluent (through their bounty), enjoy the felicity which Agni, Mitra, and Varuṇa are bestowing (upon us).

english translation

U॒tI de॒vAnAM॑ va॒yamindra॑vanto maMsI॒mahi॒ svaya॑zaso ma॒rudbhi॑: | a॒gnirmi॒tro varu॑Na॒: zarma॑ yaMsa॒ntada॑zyAma ma॒ghavA॑no va॒yaM ca॑ || UtI devAnAM vayamindravanto maMsImahi svayazaso marudbhiH | agnirmitro varuNaH zarma yaMsantadazyAma maghavAno vayaM ca ||

hk transliteration