Rig Veda

Progress:75.2%

सु॒षु॒मा या॑त॒मद्रि॑भि॒र्गोश्री॑ता मत्स॒रा इ॒मे सोमा॑सो मत्स॒रा इ॒मे । आ रा॑जाना दिविस्पृशास्म॒त्रा ग॑न्त॒मुप॑ नः । इ॒मे वां॑ मित्रावरुणा॒ गवा॑शिर॒: सोमा॑: शु॒क्रा गवा॑शिरः ॥ सुषुमा यातमद्रिभिर्गोश्रीता मत्सरा इमे सोमासो मत्सरा इमे । आ राजाना दिविस्पृशास्मत्रा गन्तमुप नः । इमे वां मित्रावरुणा गवाशिरः सोमाः शुक्रा गवाशिरः ॥

sanskrit

Come, (Mitra and Varuṇa, to our sacrifice); where we express (the Soma) with stones; these Soma mixed with milk are exhilarating; these (Soma) are exhilarating; come to us, royal divinities, dwellers in heaven and our protectors; these Soma are mixed with milk for you, Mitra and Varuṇa, they are pure, mixed with milk.

english translation

su॒Su॒mA yA॑ta॒madri॑bhi॒rgozrI॑tA matsa॒rA i॒me somA॑so matsa॒rA i॒me | A rA॑jAnA divispRzAsma॒trA ga॑nta॒mupa॑ naH | i॒me vAM॑ mitrAvaruNA॒ gavA॑zira॒: somA॑: zu॒krA gavA॑ziraH || suSumA yAtamadribhirgozrItA matsarA ime somAso matsarA ime | A rAjAnA divispRzAsmatrA gantamupa naH | ime vAM mitrAvaruNA gavAziraH somAH zukrA gavAziraH ||

hk transliteration

इ॒म आ या॑त॒मिन्द॑व॒: सोमा॑सो॒ दध्या॑शिरः सु॒तासो॒ दध्या॑शिरः । उ॒त वा॑मु॒षसो॑ बु॒धि सा॒कं सूर्य॑स्य र॒श्मिभि॑: । सु॒तो मि॒त्राय॒ वरु॑णाय पी॒तये॒ चारु॑ॠ॒ताय॑ पी॒तये॑ ॥ इम आ यातमिन्दवः सोमासो दध्याशिरः सुतासो दध्याशिरः । उत वामुषसो बुधि साकं सूर्यस्य रश्मिभिः । सुतो मित्राय वरुणाय पीतये चारुॠताय पीतये ॥

sanskrit

Come, for the dipping Soma are mixed with curds; they are expressed and mixed with curds; whether they be prepared for you at the awaking of the dawn, or (be associated) with the rays of the sun; the juice is effused for Mitra and Varuṇa, for their drinking the grateful (libation); for their drinking at the sacrifice.

english translation

i॒ma A yA॑ta॒minda॑va॒: somA॑so॒ dadhyA॑ziraH su॒tAso॒ dadhyA॑ziraH | u॒ta vA॑mu॒Saso॑ bu॒dhi sA॒kaM sUrya॑sya ra॒zmibhi॑: | su॒to mi॒trAya॒ varu॑NAya pI॒taye॒ cAru॑RR॒tAya॑ pI॒taye॑ || ima A yAtamindavaH somAso dadhyAziraH sutAso dadhyAziraH | uta vAmuSaso budhi sAkaM sUryasya razmibhiH | suto mitrAya varuNAya pItaye cAruRRtAya pItaye ||

hk transliteration

तां वां॑ धे॒नुं न वा॑स॒रीमं॒शुं दु॑ह॒न्त्यद्रि॑भि॒: सोमं॑ दुह॒न्त्यद्रि॑भिः । अ॒स्म॒त्रा ग॑न्त॒मुप॑ नो॒ऽर्वाञ्चा॒ सोम॑पीतये । अ॒यं वां॑ मित्रावरुणा॒ नृभि॑: सु॒तः सोम॒ आ पी॒तये॑ सु॒तः ॥ तां वां धेनुं न वासरीमंशुं दुहन्त्यद्रिभिः सोमं दुहन्त्यद्रिभिः । अस्मत्रा गन्तमुप नोऽर्वाञ्चा सोमपीतये । अयं वां मित्रावरुणा नृभिः सुतः सोम आ पीतये सुतः ॥

sanskrit

They milk for you two with stones, that succulent creeper, like a productive cow; they milk the Soma with stones; come to us as our protectors; be present with us to drink the Soma; thos Soma has been effused, Mitra and Varuṇa, for you both; effused for your drinking.

english translation

tAM vAM॑ dhe॒nuM na vA॑sa॒rImaM॒zuM du॑ha॒ntyadri॑bhi॒: somaM॑ duha॒ntyadri॑bhiH | a॒sma॒trA ga॑nta॒mupa॑ no॒'rvAJcA॒ soma॑pItaye | a॒yaM vAM॑ mitrAvaruNA॒ nRbhi॑: su॒taH soma॒ A pI॒taye॑ su॒taH || tAM vAM dhenuM na vAsarImaMzuM duhantyadribhiH somaM duhantyadribhiH | asmatrA gantamupa no'rvAJcA somapItaye | ayaM vAM mitrAvaruNA nRbhiH sutaH soma A pItaye sutaH ||

hk transliteration