Rig Veda

Progress:75.3%

प्रप्र॑ पू॒ष्णस्तु॑विजा॒तस्य॑ शस्यते महि॒त्वम॑स्य त॒वसो॒ न त॑न्दते स्तो॒त्रम॑स्य॒ न त॑न्दते । अर्चा॑मि सुम्न॒यन्न॒हमन्त्यू॑तिं मयो॒भुव॑म् । विश्व॑स्य॒ यो मन॑ आयुयु॒वे म॒खो दे॒व आ॑युयु॒वे म॒खः ॥ प्रप्र पूष्णस्तुविजातस्य शस्यते महित्वमस्य तवसो न तन्दते स्तोत्रमस्य न तन्दते । अर्चामि सुम्नयन्नहमन्त्यूतिं मयोभुवम् । विश्वस्य यो मन आयुयुवे मखो देव आयुयुवे मखः ॥

sanskrit

The greatness of the strength of the many-worshipped Pūṣan is universally lauded; no one detracts (from his praise); his praise displeases no one. Desirous of happiness, I adore him, whose protection is ever nigh; who is the source of felicity; who, when devoutly worshipped, blends with the thoughts of all (his worshippers); who, (thought) a deity, is united with the sacrifice.

english translation

prapra॑ pU॒SNastu॑vijA॒tasya॑ zasyate mahi॒tvama॑sya ta॒vaso॒ na ta॑ndate sto॒trama॑sya॒ na ta॑ndate | arcA॑mi sumna॒yanna॒hamantyU॑tiM mayo॒bhuva॑m | vizva॑sya॒ yo mana॑ Ayuyu॒ve ma॒kho de॒va A॑yuyu॒ve ma॒khaH || prapra pUSNastuvijAtasya zasyate mahitvamasya tavaso na tandate stotramasya na tandate | arcAmi sumnayannahamantyUtiM mayobhuvam | vizvasya yo mana Ayuyuve makho deva Ayuyuve makhaH ||

hk transliteration

प्र हि त्वा॑ पूषन्नजि॒रं न याम॑नि॒ स्तोमे॑भिः कृ॒ण्व ऋ॒णवो॒ यथा॒ मृध॒ उष्ट्रो॒ न पी॑परो॒ मृध॑: । हु॒वे यत्त्वा॑ मयो॒भुवं॑ दे॒वं स॒ख्याय॒ मर्त्य॑: । अ॒स्माक॑माङ्गू॒षान्द्यु॒म्निन॑स्कृधि॒ वाजे॑षु द्यु॒म्निन॑स्कृधि ॥ प्र हि त्वा पूषन्नजिरं न यामनि स्तोमेभिः कृण्व ऋणवो यथा मृध उष्ट्रो न पीपरो मृधः । हुवे यत्त्वा मयोभुवं देवं सख्याय मर्त्यः । अस्माकमाङ्गूषान्द्युम्निनस्कृधि वाजेषु द्युम्निनस्कृधि ॥

sanskrit

I exalt you, Pūṣan, with praises, that you may hasten (to the sacrifice), like a rapid (courser) to the battle; that you may bear us across the combat, like a camel; therefore do I, a mortal, invoke you, the divine bestower of happiness, for your friendship; and do you render our invocation productive (of benefit); render them productive (of success) in battle.

english translation

pra hi tvA॑ pUSannaji॒raM na yAma॑ni॒ stome॑bhiH kR॒Nva R॒Navo॒ yathA॒ mRdha॒ uSTro॒ na pI॑paro॒ mRdha॑: | hu॒ve yattvA॑ mayo॒bhuvaM॑ de॒vaM sa॒khyAya॒ martya॑: | a॒smAka॑mAGgU॒SAndyu॒mnina॑skRdhi॒ vAje॑Su dyu॒mnina॑skRdhi || pra hi tvA pUSannajiraM na yAmani stomebhiH kRNva RNavo yathA mRdha uSTro na pIparo mRdhaH | huve yattvA mayobhuvaM devaM sakhyAya martyaH | asmAkamAGgUSAndyumninaskRdhi vAjeSu dyumninaskRdhi ||

hk transliteration

यस्य॑ ते पूषन्त्स॒ख्ये वि॑प॒न्यव॒: क्रत्वा॑ चि॒त्सन्तोऽव॑सा बुभुज्रि॒र इति॒ क्रत्वा॑ बुभुज्रि॒रे । तामनु॑ त्वा॒ नवी॑यसीं नि॒युतं॑ रा॒य ई॑महे । अहे॑ळमान उरुशंस॒ सरी॑ भव॒ वाजे॑वाजे॒ सरी॑ भव ॥ यस्य ते पूषन्त्सख्ये विपन्यवः क्रत्वा चित्सन्तोऽवसा बुभुज्रिर इति क्रत्वा बुभुज्रिरे । तामनु त्वा नवीयसीं नियुतं राय ईमहे । अहेळमान उरुशंस सरी भव वाजेवाजे सरी भव ॥

sanskrit

Through your friendship, Pūṣan, they who are diligent in your praise and assiduous in your worship enjoy (abundance), through your protection; by (assiduous) worship they enjoy (abundance); as consequent upon your recent favour, we solicit infinite riches. Free from anger, and entitled to ample praise, be ever accessible to us; be our leader in every encounter.

english translation

yasya॑ te pUSantsa॒khye vi॑pa॒nyava॒: kratvA॑ ci॒tsanto'va॑sA bubhujri॒ra iti॒ kratvA॑ bubhujri॒re | tAmanu॑ tvA॒ navI॑yasIM ni॒yutaM॑ rA॒ya I॑mahe | ahe॑LamAna uruzaMsa॒ sarI॑ bhava॒ vAje॑vAje॒ sarI॑ bhava || yasya te pUSantsakhye vipanyavaH kratvA citsanto'vasA bubhujrira iti kratvA bubhujrire | tAmanu tvA navIyasIM niyutaM rAya Imahe | aheLamAna uruzaMsa sarI bhava vAjevAje sarI bhava ||

hk transliteration

अ॒स्या ऊ॒ षु ण॒ उप॑ सा॒तये॑ भु॒वोऽहे॑ळमानो ररि॒वाँ अ॑जाश्व श्रवस्य॒ताम॑जाश्व । ओ षु त्वा॑ ववृतीमहि॒ स्तोमे॑भिर्दस्म सा॒धुभि॑: । न॒हि त्वा॑ पूषन्नति॒मन्य॑ आघृणे॒ न ते॑ स॒ख्यम॑पह्नु॒वे ॥ अस्या ऊ षु ण उप सातये भुवोऽहेळमानो ररिवाँ अजाश्व श्रवस्यतामजाश्व । ओ षु त्वा ववृतीमहि स्तोमेभिर्दस्म साधुभिः । नहि त्वा पूषन्नतिमन्य आघृणे न ते सख्यमपह्नुवे ॥

sanskrit

Free from anger, and liberal of gifts, be nigh to us, Ajāśva, for the acceptance of this our (offering); be nigh to those, Ajāśva, who solicit food; we have recourse to you, destroyer of enemies, with pious hymns. I never cease, Pūṣan, accepter of offerings, to think of you; I never disregard your friendship.

english translation

a॒syA U॒ Su Na॒ upa॑ sA॒taye॑ bhu॒vo'he॑LamAno rari॒vA~ a॑jAzva zravasya॒tAma॑jAzva | o Su tvA॑ vavRtImahi॒ stome॑bhirdasma sA॒dhubhi॑: | na॒hi tvA॑ pUSannati॒manya॑ AghRNe॒ na te॑ sa॒khyama॑pahnu॒ve || asyA U Su Na upa sAtaye bhuvo'heLamAno rarivA~ ajAzva zravasyatAmajAzva | o Su tvA vavRtImahi stomebhirdasma sAdhubhiH | nahi tvA pUSannatimanya AghRNe na te sakhyamapahnuve ||

hk transliteration