Rig Veda

Progress:75.3%

प्रप्र॑ पू॒ष्णस्तु॑विजा॒तस्य॑ शस्यते महि॒त्वम॑स्य त॒वसो॒ न त॑न्दते स्तो॒त्रम॑स्य॒ न त॑न्दते । अर्चा॑मि सुम्न॒यन्न॒हमन्त्यू॑तिं मयो॒भुव॑म् । विश्व॑स्य॒ यो मन॑ आयुयु॒वे म॒खो दे॒व आ॑युयु॒वे म॒खः ॥ प्रप्र पूष्णस्तुविजातस्य शस्यते महित्वमस्य तवसो न तन्दते स्तोत्रमस्य न तन्दते । अर्चामि सुम्नयन्नहमन्त्यूतिं मयोभुवम् । विश्वस्य यो मन आयुयुवे मखो देव आयुयुवे मखः ॥

sanskrit

The greatness of the strength of the many-worshipped Pūṣan is universally lauded; no one detracts (from his praise); his praise displeases no one. Desirous of happiness, I adore him, whose protection is ever nigh; who is the source of felicity; who, when devoutly worshipped, blends with the thoughts of all (his worshippers); who, (thought) a deity, is united with the sacrifice.

english translation

prapra॑ pU॒SNastu॑vijA॒tasya॑ zasyate mahi॒tvama॑sya ta॒vaso॒ na ta॑ndate sto॒trama॑sya॒ na ta॑ndate | arcA॑mi sumna॒yanna॒hamantyU॑tiM mayo॒bhuva॑m | vizva॑sya॒ yo mana॑ Ayuyu॒ve ma॒kho de॒va A॑yuyu॒ve ma॒khaH || prapra pUSNastuvijAtasya zasyate mahitvamasya tavaso na tandate stotramasya na tandate | arcAmi sumnayannahamantyUtiM mayobhuvam | vizvasya yo mana Ayuyuve makho deva Ayuyuve makhaH ||

hk transliteration