Rig Veda

Progress:75.4%

प्र हि त्वा॑ पूषन्नजि॒रं न याम॑नि॒ स्तोमे॑भिः कृ॒ण्व ऋ॒णवो॒ यथा॒ मृध॒ उष्ट्रो॒ न पी॑परो॒ मृध॑: । हु॒वे यत्त्वा॑ मयो॒भुवं॑ दे॒वं स॒ख्याय॒ मर्त्य॑: । अ॒स्माक॑माङ्गू॒षान्द्यु॒म्निन॑स्कृधि॒ वाजे॑षु द्यु॒म्निन॑स्कृधि ॥ प्र हि त्वा पूषन्नजिरं न यामनि स्तोमेभिः कृण्व ऋणवो यथा मृध उष्ट्रो न पीपरो मृधः । हुवे यत्त्वा मयोभुवं देवं सख्याय मर्त्यः । अस्माकमाङ्गूषान्द्युम्निनस्कृधि वाजेषु द्युम्निनस्कृधि ॥

sanskrit

I exalt you, Pūṣan, with praises, that you may hasten (to the sacrifice), like a rapid (courser) to the battle; that you may bear us across the combat, like a camel; therefore do I, a mortal, invoke you, the divine bestower of happiness, for your friendship; and do you render our invocation productive (of benefit); render them productive (of success) in battle.

english translation

pra hi tvA॑ pUSannaji॒raM na yAma॑ni॒ stome॑bhiH kR॒Nva R॒Navo॒ yathA॒ mRdha॒ uSTro॒ na pI॑paro॒ mRdha॑: | hu॒ve yattvA॑ mayo॒bhuvaM॑ de॒vaM sa॒khyAya॒ martya॑: | a॒smAka॑mAGgU॒SAndyu॒mnina॑skRdhi॒ vAje॑Su dyu॒mnina॑skRdhi || pra hi tvA pUSannajiraM na yAmani stomebhiH kRNva RNavo yathA mRdha uSTro na pIparo mRdhaH | huve yattvA mayobhuvaM devaM sakhyAya martyaH | asmAkamAGgUSAndyumninaskRdhi vAjeSu dyumninaskRdhi ||

hk transliteration