Rig Veda

Progress:75.5%

अस्तु॒ श्रौष॑ट् पु॒रो अ॒ग्निं धि॒या द॑ध॒ आ नु तच्छर्धो॑ दि॒व्यं वृ॑णीमह इन्द्रवा॒यू वृ॑णीमहे । यद्ध॑ क्रा॒णा वि॒वस्व॑ति॒ नाभा॑ सं॒दायि॒ नव्य॑सी । अध॒ प्र सू न॒ उप॑ यन्तु धी॒तयो॑ दे॒वाँ अच्छा॒ न धी॒तय॑: ॥ अस्तु श्रौषट् पुरो अग्निं धिया दध आ नु तच्छर्धो दिव्यं वृणीमह इन्द्रवायू वृणीमहे । यद्ध क्राणा विवस्वति नाभा संदायि नव्यसी । अध प्र सू न उप यन्तु धीतयो देवाँ अच्छा न धीतयः ॥

sanskrit

May our prayers be heard, I plural ce before (me) Agni with reverence; we have recourse to his celestial might; we have recourse to Indra and to Vāyu; which doing, a new (hymn) has been addressed (by us) to the radiant navel (of the earth); and thereupon may our pious rites attain the gods; may our pious rites attain the presence of the gods.

english translation

astu॒ zrauSa॑T pu॒ro a॒gniM dhi॒yA da॑dha॒ A nu tacchardho॑ di॒vyaM vR॑NImaha indravA॒yU vR॑NImahe | yaddha॑ krA॒NA vi॒vasva॑ti॒ nAbhA॑ saM॒dAyi॒ navya॑sI | adha॒ pra sU na॒ upa॑ yantu dhI॒tayo॑ de॒vA~ acchA॒ na dhI॒taya॑: || astu zrauSaT puro agniM dhiyA dadha A nu tacchardho divyaM vRNImaha indravAyU vRNImahe | yaddha krANA vivasvati nAbhA saMdAyi navyasI | adha pra sU na upa yantu dhItayo devA~ acchA na dhItayaH ||

hk transliteration

यद्ध॒ त्यन्मि॑त्रावरुणावृ॒तादध्या॑द॒दाथे॒ अनृ॑तं॒ स्वेन॑ म॒न्युना॒ दक्ष॑स्य॒ स्वेन॑ म॒न्युना॑ । यु॒वोरि॒त्थाधि॒ सद्म॒स्वप॑श्याम हिर॒ण्यय॑म् । धी॒भिश्च॒न मन॑सा॒ स्वेभि॑र॒क्षभि॒: सोम॑स्य॒ स्वेभि॑र॒क्षभि॑: ॥ यद्ध त्यन्मित्रावरुणावृतादध्याददाथे अनृतं स्वेन मन्युना दक्षस्य स्वेन मन्युना । युवोरित्थाधि सद्मस्वपश्याम हिरण्ययम् । धीभिश्चन मनसा स्वेभिरक्षभिः सोमस्य स्वेभिरक्षभिः ॥

sanskrit

Mitra and Varuṇa, bestow (upon us) abundantly that unenduring water which you obtain from the sun, through your own energy; through the inherent energy of the vigorous; may we thus behold your golden (forms) in our halls of sacrifice, (brought thither) by our sacred rites, and by our thoughts and senses (intent upon you); by our senses (intent upon offering) the Soma.

english translation

yaddha॒ tyanmi॑trAvaruNAvR॒tAdadhyA॑da॒dAthe॒ anR॑taM॒ svena॑ ma॒nyunA॒ dakSa॑sya॒ svena॑ ma॒nyunA॑ | yu॒vori॒tthAdhi॒ sadma॒svapa॑zyAma hira॒Nyaya॑m | dhI॒bhizca॒na mana॑sA॒ svebhi॑ra॒kSabhi॒: soma॑sya॒ svebhi॑ra॒kSabhi॑: || yaddha tyanmitrAvaruNAvRtAdadhyAdadAthe anRtaM svena manyunA dakSasya svena manyunA | yuvoritthAdhi sadmasvapazyAma hiraNyayam | dhIbhizcana manasA svebhirakSabhiH somasya svebhirakSabhiH ||

hk transliteration

यु॒वां स्तोमे॑भिर्देव॒यन्तो॑ अश्विनाश्रा॒वय॑न्त इव॒ श्लोक॑मा॒यवो॑ यु॒वां ह॒व्याभ्या॒३॒॑यव॑: । यु॒वोर्विश्वा॒ अधि॒ श्रिय॒: पृक्ष॑श्च विश्ववेदसा । प्रु॒षा॒यन्ते॑ वां प॒वयो॑ हिर॒ण्यये॒ रथे॑ दस्रा हिर॒ण्यये॑ ॥ युवां स्तोमेभिर्देवयन्तो अश्विनाश्रावयन्त इव श्लोकमायवो युवां हव्याभ्यायवः । युवोर्विश्वा अधि श्रियः पृक्षश्च विश्ववेदसा । प्रुषायन्ते वां पवयो हिरण्यये रथे दस्रा हिरण्यये ॥

sanskrit

Aśvins, men who desire to glorify you with (their) hymns, cause, as it were, their praises to be heard, propitiating you with oblations; for, from you, who are possessed of all opulence, (they obtain) every kind of wealth and abundant food. Dasras, the fellies (of the wheels) of your honey-laden car drop honey, (carried) in your golden (car).

english translation

yu॒vAM stome॑bhirdeva॒yanto॑ azvinAzrA॒vaya॑nta iva॒ zloka॑mA॒yavo॑ yu॒vAM ha॒vyAbhyA॒3॒॑yava॑: | yu॒vorvizvA॒ adhi॒ zriya॒: pRkSa॑zca vizvavedasA | pru॒SA॒yante॑ vAM pa॒vayo॑ hira॒Nyaye॒ rathe॑ dasrA hira॒Nyaye॑ || yuvAM stomebhirdevayanto azvinAzrAvayanta iva zlokamAyavo yuvAM havyAbhyAyavaH | yuvorvizvA adhi zriyaH pRkSazca vizvavedasA | pruSAyante vAM pavayo hiraNyaye rathe dasrA hiraNyaye ||

hk transliteration

अचे॑ति दस्रा॒ व्यु१॒॑ नाक॑मृण्वथो यु॒ञ्जते॑ वां रथ॒युजो॒ दिवि॑ष्टिष्वध्व॒स्मानो॒ दिवि॑ष्टिषु । अधि॑ वां॒ स्थाम॑ व॒न्धुरे॒ रथे॑ दस्रा हिर॒ण्यये॑ । प॒थेव॒ यन्ता॑वनु॒शास॑ता॒ रजोऽञ्ज॑सा॒ शास॑ता॒ रज॑: ॥ अचेति दस्रा व्यु नाकमृण्वथो युञ्जते वां रथयुजो दिविष्टिष्वध्वस्मानो दिविष्टिषु । अधि वां स्थाम वन्धुरे रथे दस्रा हिरण्यये । पथेव यन्तावनुशासता रजोऽञ्जसा शासता रजः ॥

sanskrit

Dasras, your purpose is known; you would repair to heaven; your charioteers harness (your steeds) for your heavenward journey; the horses that injure not (the car) on your journey to heaven. We have plural ced you, Dasras, in your golden three-shafted chariot, going by an (easy) road to heaven, humiliators (of enemies), and principal regulators of the rain.

english translation

ace॑ti dasrA॒ vyu1॒॑ nAka॑mRNvatho yu॒Jjate॑ vAM ratha॒yujo॒ divi॑STiSvadhva॒smAno॒ divi॑STiSu | adhi॑ vAM॒ sthAma॑ va॒ndhure॒ rathe॑ dasrA hira॒Nyaye॑ | pa॒theva॒ yantA॑vanu॒zAsa॑tA॒ rajo'Jja॑sA॒ zAsa॑tA॒ raja॑: || aceti dasrA vyu nAkamRNvatho yuJjate vAM rathayujo diviSTiSvadhvasmAno diviSTiSu | adhi vAM sthAma vandhure rathe dasrA hiraNyaye | patheva yantAvanuzAsatA rajo'JjasA zAsatA rajaH ||

hk transliteration

शची॑भिर्नः शचीवसू॒ दिवा॒ नक्तं॑ दशस्यतम् । मा वां॑ रा॒तिरुप॑ दस॒त्कदा॑ च॒नास्मद्रा॒तिः कदा॑ च॒न ॥ शचीभिर्नः शचीवसू दिवा नक्तं दशस्यतम् । मा वां रातिरुप दसत्कदा चनास्मद्रातिः कदा चन ॥

sanskrit

Enriched by holy rites, grant us, by day and night, (all good things), on account of our pious acts; never may your donations, never may our (donations), be withheld.

english translation

zacI॑bhirnaH zacIvasU॒ divA॒ naktaM॑ dazasyatam | mA vAM॑ rA॒tirupa॑ dasa॒tkadA॑ ca॒nAsmadrA॒tiH kadA॑ ca॒na || zacIbhirnaH zacIvasU divA naktaM dazasyatam | mA vAM rAtirupa dasatkadA canAsmadrAtiH kadA cana ||

hk transliteration