Rig Veda

Progress:75.6%

यद्ध॒ त्यन्मि॑त्रावरुणावृ॒तादध्या॑द॒दाथे॒ अनृ॑तं॒ स्वेन॑ म॒न्युना॒ दक्ष॑स्य॒ स्वेन॑ म॒न्युना॑ । यु॒वोरि॒त्थाधि॒ सद्म॒स्वप॑श्याम हिर॒ण्यय॑म् । धी॒भिश्च॒न मन॑सा॒ स्वेभि॑र॒क्षभि॒: सोम॑स्य॒ स्वेभि॑र॒क्षभि॑: ॥ यद्ध त्यन्मित्रावरुणावृतादध्याददाथे अनृतं स्वेन मन्युना दक्षस्य स्वेन मन्युना । युवोरित्थाधि सद्मस्वपश्याम हिरण्ययम् । धीभिश्चन मनसा स्वेभिरक्षभिः सोमस्य स्वेभिरक्षभिः ॥

sanskrit

Mitra and Varuṇa, bestow (upon us) abundantly that unenduring water which you obtain from the sun, through your own energy; through the inherent energy of the vigorous; may we thus behold your golden (forms) in our halls of sacrifice, (brought thither) by our sacred rites, and by our thoughts and senses (intent upon you); by our senses (intent upon offering) the Soma.

english translation

yaddha॒ tyanmi॑trAvaruNAvR॒tAdadhyA॑da॒dAthe॒ anR॑taM॒ svena॑ ma॒nyunA॒ dakSa॑sya॒ svena॑ ma॒nyunA॑ | yu॒vori॒tthAdhi॒ sadma॒svapa॑zyAma hira॒Nyaya॑m | dhI॒bhizca॒na mana॑sA॒ svebhi॑ra॒kSabhi॒: soma॑sya॒ svebhi॑ra॒kSabhi॑: || yaddha tyanmitrAvaruNAvRtAdadhyAdadAthe anRtaM svena manyunA dakSasya svena manyunA | yuvoritthAdhi sadmasvapazyAma hiraNyayam | dhIbhizcana manasA svebhirakSabhiH somasya svebhirakSabhiH ||

hk transliteration