Rig Veda

Progress:75.5%

अस्तु॒ श्रौष॑ट् पु॒रो अ॒ग्निं धि॒या द॑ध॒ आ नु तच्छर्धो॑ दि॒व्यं वृ॑णीमह इन्द्रवा॒यू वृ॑णीमहे । यद्ध॑ क्रा॒णा वि॒वस्व॑ति॒ नाभा॑ सं॒दायि॒ नव्य॑सी । अध॒ प्र सू न॒ उप॑ यन्तु धी॒तयो॑ दे॒वाँ अच्छा॒ न धी॒तय॑: ॥ अस्तु श्रौषट् पुरो अग्निं धिया दध आ नु तच्छर्धो दिव्यं वृणीमह इन्द्रवायू वृणीमहे । यद्ध क्राणा विवस्वति नाभा संदायि नव्यसी । अध प्र सू न उप यन्तु धीतयो देवाँ अच्छा न धीतयः ॥

sanskrit

May our prayers be heard, I plural ce before (me) Agni with reverence; we have recourse to his celestial might; we have recourse to Indra and to Vāyu; which doing, a new (hymn) has been addressed (by us) to the radiant navel (of the earth); and thereupon may our pious rites attain the gods; may our pious rites attain the presence of the gods.

english translation

astu॒ zrauSa॑T pu॒ro a॒gniM dhi॒yA da॑dha॒ A nu tacchardho॑ di॒vyaM vR॑NImaha indravA॒yU vR॑NImahe | yaddha॑ krA॒NA vi॒vasva॑ti॒ nAbhA॑ saM॒dAyi॒ navya॑sI | adha॒ pra sU na॒ upa॑ yantu dhI॒tayo॑ de॒vA~ acchA॒ na dhI॒taya॑: || astu zrauSaT puro agniM dhiyA dadha A nu tacchardho divyaM vRNImaha indravAyU vRNImahe | yaddha krANA vivasvati nAbhA saMdAyi navyasI | adha pra sU na upa yantu dhItayo devA~ acchA na dhItayaH ||

hk transliteration