Rig Veda

Progress:73.1%

इन्द्रा॑य॒ हि द्यौरसु॑रो॒ अन॑म्न॒तेन्द्रा॑य म॒ही पृ॑थि॒वी वरी॑मभिर्द्यु॒म्नसा॑ता॒ वरी॑मभिः । इन्द्रं॒ विश्वे॑ स॒जोष॑सो दे॒वासो॑ दधिरे पु॒रः । इन्द्रा॑य॒ विश्वा॒ सव॑नानि॒ मानु॑षा रा॒तानि॑ सन्तु॒ मानु॑षा ॥ इन्द्राय हि द्यौरसुरो अनम्नतेन्द्राय मही पृथिवी वरीमभिर्द्युम्नसाता वरीमभिः । इन्द्रं विश्वे सजोषसो देवासो दधिरे पुरः । इन्द्राय विश्वा सवनानि मानुषा रातानि सन्तु मानुषा ॥

sanskrit

To Indra heaven, that excludes the wicked, verilyhas bowed; to Indra the wide-spread earth (has offered homage) with acceptable (praises); with acceptablepraises (the worshipper has propitiated Indra) for the sake of food; all the gods well plural ased have given precedence to Indra; let all the sacrifices ofmen (be appropriated) to Indra; let all the offerings of menbe (presented to him).

english translation

indrA॑ya॒ hi dyaurasu॑ro॒ ana॑mna॒tendrA॑ya ma॒hI pR॑thi॒vI varI॑mabhirdyu॒mnasA॑tA॒ varI॑mabhiH | indraM॒ vizve॑ sa॒joSa॑so de॒vAso॑ dadhire pu॒raH | indrA॑ya॒ vizvA॒ sava॑nAni॒ mAnu॑SA rA॒tAni॑ santu॒ mAnu॑SA || indrAya hi dyaurasuro anamnatendrAya mahI pRthivI varImabhirdyumnasAtA varImabhiH | indraM vizve sajoSaso devAso dadhire puraH | indrAya vizvA savanAni mAnuSA rAtAni santu mAnuSA ||

hk transliteration

विश्वे॑षु॒ हि त्वा॒ सव॑नेषु तु॒ञ्जते॑ समा॒नमेकं॒ वृष॑मण्यव॒: पृथ॒क्स्व॑: सनि॒ष्यव॒: पृथ॑क् । तं त्वा॒ नावं॒ न प॒र्षणिं॑ शू॒षस्य॑ धु॒रि धी॑महि । इन्द्रं॒ न य॒ज्ञैश्चि॒तय॑न्त आ॒यव॒: स्तोमे॑भि॒रिन्द्र॑मा॒यव॑: ॥ विश्वेषु हि त्वा सवनेषु तुञ्जते समानमेकं वृषमण्यवः पृथक्स्वः सनिष्यवः पृथक् । तं त्वा नावं न पर्षणिं शूषस्य धुरि धीमहि । इन्द्रं न यज्ञैश्चितयन्त आयवः स्तोमेभिरिन्द्रमायवः ॥

sanskrit

Hoping to partake of your bounties, (your worshippers) hasten severally in every rite to (adore) you, who ask one and all; each severally seeking heaven. We meditate on you, the sustainer of our strength, like a boat that bears (passengers) across (a stream); mortals, indeed, knowing Indra, propitiate him with sacrifices; mortals (propitiate him) with hymns.

english translation

vizve॑Su॒ hi tvA॒ sava॑neSu tu॒Jjate॑ samA॒namekaM॒ vRSa॑maNyava॒: pRtha॒ksva॑: sani॒Syava॒: pRtha॑k | taM tvA॒ nAvaM॒ na pa॒rSaNiM॑ zU॒Sasya॑ dhu॒ri dhI॑mahi | indraM॒ na ya॒jJaizci॒taya॑nta A॒yava॒: stome॑bhi॒rindra॑mA॒yava॑: || vizveSu hi tvA savaneSu tuJjate samAnamekaM vRSamaNyavaH pRthaksvaH saniSyavaH pRthak | taM tvA nAvaM na parSaNiM zUSasya dhuri dhImahi | indraM na yajJaizcitayanta AyavaH stomebhirindramAyavaH ||

hk transliteration

वि त्वा॑ ततस्रे मिथु॒ना अ॑व॒स्यवो॑ व्र॒जस्य॑ सा॒ता गव्य॑स्य नि॒:सृज॒: सक्ष॑न्त इन्द्र नि॒:सृज॑: । यद्ग॒व्यन्ता॒ द्वा जना॒ स्व१॒॑र्यन्ता॑ स॒मूह॑सि । आ॒विष्करि॑क्र॒द्वृष॑णं सचा॒भुवं॒ वज्र॑मिन्द्र सचा॒भुव॑म् ॥ वि त्वा ततस्रे मिथुना अवस्यवो व्रजस्य साता गव्यस्य निःसृजः सक्षन्त इन्द्र निःसृजः । यद्गव्यन्ता द्वा जना स्वर्यन्ता समूहसि । आविष्करिक्रद्वृषणं सचाभुवं वज्रमिन्द्र सचाभुवम् ॥

sanskrit

The (married) couples; anxious to satisfy you, and presenting (oblations) together, celebrate (your worship), for the sake of (obtaining) herds of catle; presenting (you), Indra (oblations); you well know that these two person ns are desirous of cattle, are desirous of heaven, and (ou abide), displaying your thunderbolt, the showerer (of benefits), your constant companion, ever, Indra, associated (with you).

english translation

vi tvA॑ tatasre mithu॒nA a॑va॒syavo॑ vra॒jasya॑ sA॒tA gavya॑sya ni॒:sRja॒: sakSa॑nta indra ni॒:sRja॑: | yadga॒vyantA॒ dvA janA॒ sva1॒॑ryantA॑ sa॒mUha॑si | A॒viSkari॑kra॒dvRSa॑NaM sacA॒bhuvaM॒ vajra॑mindra sacA॒bhuva॑m || vi tvA tatasre mithunA avasyavo vrajasya sAtA gavyasya niHsRjaH sakSanta indra niHsRjaH | yadgavyantA dvA janA svaryantA samUhasi | AviSkarikradvRSaNaM sacAbhuvaM vajramindra sacAbhuvam ||

hk transliteration

वि॒दुष्टे॑ अ॒स्य वी॒र्य॑स्य पू॒रव॒: पुरो॒ यदि॑न्द्र॒ शार॑दीर॒वाति॑रः सासहा॒नो अ॒वाति॑रः । शास॒स्तमि॑न्द्र॒ मर्त्य॒मय॑ज्युं शवसस्पते । म॒हीम॑मुष्णाः पृथि॒वीमि॒मा अ॒पो म॑न्दसा॒न इ॒मा अ॒पः ॥ विदुष्टे अस्य वीर्यस्य पूरवः पुरो यदिन्द्र शारदीरवातिरः सासहानो अवातिरः । शासस्तमिन्द्र मर्त्यमयज्युं शवसस्पते । महीममुष्णाः पृथिवीमिमा अपो मन्दसान इमा अपः ॥

sanskrit

The ancients have have known of that your prowess, by which, Indra, you destroy the perennial cities (of the asuras); you have destroyed them, humiliating (their defenders). You have chastised, Lord of Strength, the mortal who offers not sacrifice; you have rescued this spacious earth and these waters; exulting, (you have recovered) these waters.

english translation

vi॒duSTe॑ a॒sya vI॒rya॑sya pU॒rava॒: puro॒ yadi॑ndra॒ zAra॑dIra॒vAti॑raH sAsahA॒no a॒vAti॑raH | zAsa॒stami॑ndra॒ martya॒maya॑jyuM zavasaspate | ma॒hIma॑muSNAH pRthi॒vImi॒mA a॒po ma॑ndasA॒na i॒mA a॒paH || viduSTe asya vIryasya pUravaH puro yadindra zAradIravAtiraH sAsahAno avAtiraH | zAsastamindra martyamayajyuM zavasaspate | mahImamuSNAH pRthivImimA apo mandasAna imA apaH ||

hk transliteration

आदित्ते॑ अ॒स्य वी॒र्य॑स्य चर्किर॒न्मदे॑षु वृषन्नु॒शिजो॒ यदावि॑थ सखीय॒तो यदावि॑थ । च॒कर्थ॑ का॒रमे॑भ्य॒: पृत॑नासु॒ प्रव॑न्तवे । ते अ॒न्याम॑न्यां न॒द्यं॑ सनिष्णत श्रव॒स्यन्त॑: सनिष्णत ॥ आदित्ते अस्य वीर्यस्य चर्किरन्मदेषु वृषन्नुशिजो यदाविथ सखीयतो यदाविथ । चकर्थ कारमेभ्यः पृतनासु प्रवन्तवे । ते अन्यामन्यां नद्यं सनिष्णत श्रवस्यन्तः सनिष्णत ॥

sanskrit

Thenceforth have your worshippers scattered (libations) for the augmentation of your vigour; that in your exhilaration, showerer, (of benefits), you may defend those who are solicitous (of your favour); that you may defend those who are desirous of (your) friendship; for them you have uttered a shout to encourage them in combats; from you they obtain many and many an enjoyment; anxious for food, they obtain it (from you).

english translation

Aditte॑ a॒sya vI॒rya॑sya carkira॒nmade॑Su vRSannu॒zijo॒ yadAvi॑tha sakhIya॒to yadAvi॑tha | ca॒kartha॑ kA॒rame॑bhya॒: pRta॑nAsu॒ prava॑ntave | te a॒nyAma॑nyAM na॒dyaM॑ saniSNata zrava॒syanta॑: saniSNata || Aditte asya vIryasya carkiranmadeSu vRSannuzijo yadAvitha sakhIyato yadAvitha | cakartha kAramebhyaH pRtanAsu pravantave | te anyAmanyAM nadyaM saniSNata zravasyantaH saniSNata ||

hk transliteration