Rig Veda

Progress:73.1%

विश्वे॑षु॒ हि त्वा॒ सव॑नेषु तु॒ञ्जते॑ समा॒नमेकं॒ वृष॑मण्यव॒: पृथ॒क्स्व॑: सनि॒ष्यव॒: पृथ॑क् । तं त्वा॒ नावं॒ न प॒र्षणिं॑ शू॒षस्य॑ धु॒रि धी॑महि । इन्द्रं॒ न य॒ज्ञैश्चि॒तय॑न्त आ॒यव॒: स्तोमे॑भि॒रिन्द्र॑मा॒यव॑: ॥ विश्वेषु हि त्वा सवनेषु तुञ्जते समानमेकं वृषमण्यवः पृथक्स्वः सनिष्यवः पृथक् । तं त्वा नावं न पर्षणिं शूषस्य धुरि धीमहि । इन्द्रं न यज्ञैश्चितयन्त आयवः स्तोमेभिरिन्द्रमायवः ॥

sanskrit

Hoping to partake of your bounties, (your worshippers) hasten severally in every rite to (adore) you, who ask one and all; each severally seeking heaven. We meditate on you, the sustainer of our strength, like a boat that bears (passengers) across (a stream); mortals, indeed, knowing Indra, propitiate him with sacrifices; mortals (propitiate him) with hymns.

english translation

vizve॑Su॒ hi tvA॒ sava॑neSu tu॒Jjate॑ samA॒namekaM॒ vRSa॑maNyava॒: pRtha॒ksva॑: sani॒Syava॒: pRtha॑k | taM tvA॒ nAvaM॒ na pa॒rSaNiM॑ zU॒Sasya॑ dhu॒ri dhI॑mahi | indraM॒ na ya॒jJaizci॒taya॑nta A॒yava॒: stome॑bhi॒rindra॑mA॒yava॑: || vizveSu hi tvA savaneSu tuJjate samAnamekaM vRSamaNyavaH pRthaksvaH saniSyavaH pRthak | taM tvA nAvaM na parSaNiM zUSasya dhuri dhImahi | indraM na yajJaizcitayanta AyavaH stomebhirindramAyavaH ||

hk transliteration