Rig Veda

Progress:73.2%

वि त्वा॑ ततस्रे मिथु॒ना अ॑व॒स्यवो॑ व्र॒जस्य॑ सा॒ता गव्य॑स्य नि॒:सृज॒: सक्ष॑न्त इन्द्र नि॒:सृज॑: । यद्ग॒व्यन्ता॒ द्वा जना॒ स्व१॒॑र्यन्ता॑ स॒मूह॑सि । आ॒विष्करि॑क्र॒द्वृष॑णं सचा॒भुवं॒ वज्र॑मिन्द्र सचा॒भुव॑म् ॥ वि त्वा ततस्रे मिथुना अवस्यवो व्रजस्य साता गव्यस्य निःसृजः सक्षन्त इन्द्र निःसृजः । यद्गव्यन्ता द्वा जना स्वर्यन्ता समूहसि । आविष्करिक्रद्वृषणं सचाभुवं वज्रमिन्द्र सचाभुवम् ॥

sanskrit

The (married) couples; anxious to satisfy you, and presenting (oblations) together, celebrate (your worship), for the sake of (obtaining) herds of catle; presenting (you), Indra (oblations); you well know that these two person ns are desirous of cattle, are desirous of heaven, and (ou abide), displaying your thunderbolt, the showerer (of benefits), your constant companion, ever, Indra, associated (with you).

english translation

vi tvA॑ tatasre mithu॒nA a॑va॒syavo॑ vra॒jasya॑ sA॒tA gavya॑sya ni॒:sRja॒: sakSa॑nta indra ni॒:sRja॑: | yadga॒vyantA॒ dvA janA॒ sva1॒॑ryantA॑ sa॒mUha॑si | A॒viSkari॑kra॒dvRSa॑NaM sacA॒bhuvaM॒ vajra॑mindra sacA॒bhuva॑m || vi tvA tatasre mithunA avasyavo vrajasya sAtA gavyasya niHsRjaH sakSanta indra niHsRjaH | yadgavyantA dvA janA svaryantA samUhasi | AviSkarikradvRSaNaM sacAbhuvaM vajramindra sacAbhuvam ||

hk transliteration